Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 69
________________ § Sutra 75 ] औपपातिकसूत्रम् आयावणाहिं पुप्फफलाहारा जलाभिसेयकढिणगायभूया पंचग्गितावेहिं इंगालसोल्लियं कण्डुसोल्लियं कटुसोल्लियं पिव अप्पाणं करेमाणा बहूई वासाईं परियागं पाउणंति, २ ता कालमासे काळं किच्चा उकोसेणं जोइसिएसु देवेसु देवत्ताए उववत्तारो भवंति । पलिओवमं वाससय सहस्स - 5 मन्महिय ठिई | - आराहगा ? - णो इणहे समठ्ठे । सेसं तं चैव । [ ६५ SUTRA 15. से जे इमे जाव सन्निवेससु पव्वइया समणा भवंति । तं जहा — कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया 'नच्चणसीला, ते णं एएणं विहारेण विहरमाणा बहूई 10 वासाई सामण्णपरियायं पाउणंति, २ ता तस्स ठाणस्स अणालोइयपेडिकंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएस देवेसु देवत्ताए उववत्तारो भवंति । तेहिं तेसिं गई, सेसं तं चैव णवरं पछिओवमं वासस्यसहस्समम्भहियं ठिई । SUTRA 16. से जे इमे जाव सन्निवेसेसु परिव्वाया भवंति । तं जहा - संखा जोगी कविला भिर्जेव्वा हंसा परमहंसा बहुउदगा कुलिव्वया कण्हपरिव्वाया । तत्थ खलु इमे अठ्ठ माहणपरिव्वाया भवति । तं जहा - कण्णे य करकण्टे य अंबडे य परासरे । कण्हे दीवायणे चैव देवगुत्ते य नारए ॥ १ B. कोकुइया. २ A° B. अप्पाड ३ A कविला. 3 A भिउच्चा. श्रौ. सू. ९ 15 20

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104