Book Title: Ovavaiya Suttam
Author(s): N G Suru
Publisher: N G Suru

View full book text
Previous | Next

Page 63
________________ Sut 62-] औपपातिकसूत्रम् SUTRA 62. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइररिसंहणारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोग्गुणे घोरत- 5 बस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उजाणू अहोसिरे झाणकोहोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरह। SUTRA 63. तए णं से भगवं गोयमे जायसड़े जायसंसए जायकोऊहल्ले उप्पण्णसड़े उप्पण्णसंसए उप्पण्णकोऊहल्ले 10 संजायसड़े संजायसंसए संजायकोऊहल्ले समुप्पण्णसड़े समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उठाए उठेइ २त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदइ णमंसइ २ ता 15 नचासण्णे नाइदुरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी । SUTRA 64. जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खा. १०.सगोत्तेणं. २A. वहरोसह. ३ A. निग्घस.

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104