________________
औपपातिकसूत्रम् [ Sut. 54
SUTRA 54. . तए णं से कृणिए राया भंभसारपुत्ते नयणमालासहस्सेहिं पेच्छिज्जमाणे २ हिययमालासहस्सेहिं अभिणंदिज्जमाणे २ [कचित् उन्नइज्जमाणे ] मणोरहमालासहस्सेहि
विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ 5 कंति (दिव्व ) सोहग्गगुणेहिं पत्थिज्जमाणे २ बहूणं नर
नारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमंजुणा घोसणं पडिबुज्झमाणे २ भवणपतिसहस्साई समइच्छमाणे २ [ वाचनान्तरे-तंतीतलतालतुडि
यगीयवाइयरवेणं महुरेणं मणहरेणं जयसद्दघोसविसएणं 10 मंजुमंजुणा घोसेणं अपाडिबुज्झमाणे २ कंदरगिरिविवरकुह
रगिरिवरपासाद<षणभवणदेवकुलसिंघाडगतिगचच्चरचउकआरामुज्जाणकाणणसभप्पवप्पदेसभागे पडिंसुयासयसहस्ससंकुलं करेंते यहोसियहत्थिगलगुलाइयरहघणघणसद्दमी
सएणं महया कलकलरवेण य जणस्स महुरेणं पूरयंते 15 सुगंधवरकुसुमचुण्णउविद्धवासरेणुकविलं नभं करते
कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेणं जीवलोगमिव वासयंते समंतओखुभियचक्कवालं पउरजणबालवुड्ढयपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करते] चंपाए नयरीए मज्झं
मज्झेणं निग्गच्छइ २ ता जेणेव पुण्णभद्दे चेइए तेणेव उ20 वागच्छइ २ ता समणस्स भगवओ महावीरस्स अदूर
सामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसे. कं हत्थिरयणं ठवेइ ठवित्ता आभिसेकाओ हत्थिरयणाओ पच्चोरुहइ २ ता अवहट्ट पंच रायकउहाई, तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीय॑णिं जेणेव समणे भगवं
१L. कोणिए. २ Read in A. B. L. पिच्छि'. ३ Noted in L. ४ Not in A.५ L पच्छिज्ज. ६ L. अपडिबज्झमाणे.७ Noted in L. ८ A. 'वीअणं. B. वीतणिजं.