________________
Sut. 20– ]
औपपातिकसूत्रम्
से किं तं ओमोयरियाओ ! दुविहा पण्णत्ता । तं जहा१ दव्वोमोदरिया य २ भावोमोदरिया य । से किं तं दव्वोमोदरिया ? २ दुविहा पण्णत्ता । तं जहा१ उवगरणदव्वोमोदरिया य २ भत्तपाणदव्वोमोदरिया य । से किं तं उवगरणदव्वोमोदरिया ? २ तिविहा पण्णत्ता | 5 तं जहा - १ एगे वत्थे २ एगे पाए ३ चियतोवकरण साइज्जणया । से तं उवगरणदव्वोमोदरिया | से किं तं भत्तपाणदव्वोमोदरिया १ २ अणेगविहा पण्णत्ता । तं जहा - १ अठ कुक्कुडिअंडगप्पमाणमेंत्ते कवले आहारमाणे अप्पाहारे २ दुवालस कुक्कुडिअंडगप्पमाणमेत्ते 10 कवले आहारमाणे अवढोमोदरिया, ३ सोलस कुक्कुडिअंड गप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोदरिया, ४ चउँवीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोयरिया, ५ एकतीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोयरिया, ६ बत्तीसं कुक्कुडिअंड- 15 गप्पमाणमेत्ते कवले आहारमाणे पमाणपत, ७ एत्तो एगेण वि घासेणं ऊणयं आहारमाहारेमाणे समणे णिग्गंथे णो पकामरसँभोईत्ति वत्तव्वं सिया । से तं भत्तपाणदव्वोमादारया । सेतं दव्वोमोदरिया । से किं तं भावोमोयरिया ? २ अणेगविहा पण्णत्ता । तं जहा - १ अप्पको २ अप्पमाणे ३ 20 अप्पम ए ४ अप्पलोहे ५ अप्पसद्दे ६ अप्पझंझे । से तं | भावोमोयरिया, से तं ओमोयरिया । से किं तं भिक्खायरिया १ २ अणेगविहा पण्णत्ता । तं जहा - १ दव्वाभिग्गहचरए २ खेत्ताभिग्गहचरए ३ कालाभिग्गहचरए ४ भावा
२१
१ B, L वियत्तो. २ B, L कुक्कुड. ° ३ B °मित्ते. ४ L आहारमाहारे. ५ Aव्वीस. ६ पत्ते । ७ भाइत्ति. ८ Not in B. ९ Bचरिए.