________________
Sut. 30-] औपपातिकसूत्रम्
२५ ___ से किं तं अणच्चासायणाविणए ? २ पणयालीसविहे पण्णत्ते । तं जहा-१ अरहंताणं अणच्चासायणया २ अरहंतपण्णत्तस्स धम्मस्स अणच्चासायणया ३ आयरियाणं अणचासायणया एवं ४ उवज्झायाणं ५ थेराणं ६ कुलस्स ७ गणस्स ८ संघस्स ९ किरियाणं १० संभो- 5 गस्स ११ आभिणिबोहियणाणस्स १२ सुयणाणस्स १३
ओहिणाणस्स १४ मणपज्जवणाणस्स १५ केवलणाणस्स १६-३० एएसिं चेव भत्तिबहुमाणे ३१-४५ एएसिं चव वण्णसंजलणया, से तं अणच्चासायणाविणए । से किं तं चरित्तविणए ? पंचविहे पण्णत्ते । तं जहा-१ 10 सामाइयचरित्तविणए २ छेदोवठावणियचरित्तविणए ३ परिहारविसुद्धिचरित्तविणए ४ सुहुमसंपरायचरित्तविणए ५। अहक्खायचरित्तविणए, से तं चरित्तविणए । से किं तं मणविणए ? दुविहे पण्णत्ते । तं जहा-१ पसत्थमणविणए २ अपसत्थमणविणए । से किं तं अपसत्थमणविणए ? 15 जे य मणे १ सावज्जे २ सकिरिए ३ सककसे ४ कडुए ५ णिठरे ६ फरुसे ७ अण्हयकरे ८ छेयकरे ९ भेयकरे १० परितावणकरे ११ उद्दवणकरे १२ भूओवघाइए तहप्पगारं मणो णो पहारेज्जा, से तं अपसत्थमणोविणए । से किं तं पसत्थमणाविणए ? २ तं चेव पसत्थं णेयव्वं । एवं चेव वइ-20 विणवि एएहि पएहिं चेव णेयव्वो । से तं वइविणए। .
से किं तं कायविणए ? २ दुविहे पण्णत्ते । तंजहा१ पसत्थकायविणए २ अपसत्थकायविणए । से किं तं , अपसत्थकायविणए ? २ सत्तविहे पण्णत्ते। तं जहा–१ अणाउत्तं गमणे २ अणाउत्तं ठाणे ३ अणाउत्तं निसीदणे १ A संभोगिअस्स. २ B°वणवाकरे