Book Title: Outline of Avasyaka Literature
Author(s): Ernst Leumann, George Baumann
Publisher: L D Indology Ahmedabad

Previous | Next

Page 135
________________ English translation by George Baumann dittha-m-adittham nāma, evam siggham vandai jahā kenai dittho keņai na dittho 23. sangam nāma, sīs'egapāseņa vandai. ahavā annehim sāhūhim samam sangeņa jaha vā taha vā vandai 24. karo nāma, "eso cirāņao karo jaha va taha va samāneyavvao, vetthī esā na nijjara" tti mannai 25. moyanam nāma, "na annahā mokkho, etena puna dinnena muccāmiatti vandai 26. āliddha-m-anāliddham, rayaharane ya nidāle ya kimci ālabhai kimci n'ālabhai. ettha caubhango: sīse āliddham rayaharanam aliddham 4. padhamo suddho 27. ūnam vanjanehim āvassaehim vä 28. uttara-cūliyā nāma, etehim vanjaņehim āvassaehim vandittā bhanai 'matthaenam vandāmi'tti 29. müyam nāma, mūyo vandai, na kimci vi uccărei 30. (13) mahayā saddena dhaddharam 31. cudalī nāma, cudalam jahā rayaharanam gahāya vandai. ahavā diggham hattham pasārei, bhanai 'vandāmi'. ahavā hattham bhamādei 'savve bhe vandāmi'tti 32. H on 111-115: anādstam, anādaram* sambhrama-rahitam vandate [1]*. stabdham, jāty-ādi-mada-stabdho vandate [2). praviddkam, vandanakam dadad eva naśyati 3*, paripinditam, prabhūtān eka-vandanena vandate 4*. āvartān* vā* vyanjanâbhilāpān vā* vyavacchinnān akurvan 4*. tola-gati, tiddavad utplutyötplutya visamsthulam vandate 5*. ankuśam, rajoharanam ankušavat kara-dvayena grhītvā vandate 6*. kacchabha-ringitam*, kacchapavat ringan vandate [7). iti gāthā'rthah. matsyôdvșttam, ekam vanditvā matsyavad drutam dvitīyam sādhum dvitīya-pārévena recak'āvartena parāvartate* 8*. manasā ca*** pradustam, vandyo hīnah kenacid gunena, tam eva ca manasi kṛtvā sasūyo vandate 9*. (Şadv. Āv.-v.: manasā pradvistam guror upari pradvistasya.) tathā ca vedikā-baddham, jānunor upari hastau niveśyâdho vā pārsvayor vā utsange vā ekam vā jānu karadvayântaḥ kṛtvā vandate [10). bhayasā ceva tti, bhayena vandate ‘mā bhūd gacch'ādibhyo nirdhāțanam'itio [11]. bhayantam ti, bhajamānam vandate, bhajaty ayam mām ato' bhaktam bhajasveti [12]. tad ārya-vịttam. (Şadv.Av.-v.: bhajamānam "bhajate bhaksyate vā mām gurur" iti buddhimatah.) metti tti, maitrī-nimittam prītim icchan vandate (13). gāravi tti, gaurava-nimittam* vandate* "vidantu mām yathā sāmācārī-kušalo 'yam" [14]. kārana tti, jñān'ādi-vyatiriktam kāranam āśritya vandate, vastr'ādi me dasyatîty (15). ayam gāthā'rthah. ($adv. Av.v.: kāranāt vastr'ādi-lābha-hetoh.) stainyam iti, parebhyah khalv ātmānam gūhayan stena iva vandate 'mā me lāghavam bhavisyati' [16]. (Şadv. Av.-V.: stenikam lāghava-bhayāt pracchannam.) pratyanikam, āhār'ādi-kāle vandate (17). rustam, krodh'adhmäto* vandate*, krodh'adhmātam vā (18). tarjitam, na kupyasi nâpi prasīdasi kāsthasiva ivêty-ādi tarjayan nirbhartsayan vandate. anguly-ādibhir vā tarjayan (19). satham, śāthyena visrambhârtham vandate, glān'ādi vyapadeśam vā kļtvā na samyag vandate (20). hīlitam, he ganin" vācaka kim bhavatā vanditenêty-adi hīlayitvā vandate [21]. tathā vipalikuncitam, ardha-vandita eva des'ādi-kathāḥ karotîti [22] gāthā'rthah. drspådrstam, tamasi vyavahito vā na vandate [23]. śrngam, uttamângaikadesena vandate [24]. kara-mocanam, karam manyamāno vandate, na nirjarā'rtham [25). Oganapo viro. "without anxiety" or "without it touching him deeply". The numbers in brackets are lacking in B 2, those with an asterisk (actually like all such-worded passages) are lacking only in B; also in passages from KC the asterisk has the same meaning. 'vad utpanni samstho B. odhārayisyati . 7 °ty ayam mamâto B. 112a, namely, is composed (also like 114°) in gāthā-metre, but the remaining parts from 111-115 have the śloka-form. tîty-ādi B. 10 naka . 11 One B. 35 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256