Book Title: Outline of Avasyaka Literature
Author(s): Ernst Leumann, George Baumann
Publisher: L D Indology Ahmedabad

Previous | Next

Page 151
________________ English translation by George Baumann viņaena' tah' anubhāsā" havadi ya anupālanā" ya parināmo", edam paccakkhāṇam caduvviham hodi nāyavvam || 138 I. kidiyammam uvacāriya-vinao taha nāņa-damsaņa -caritte", pancaviha-viņaya-juttam viņae suddham havadi tam tu || 139 II. anubhāsadi guru-vayanam akkhara-pada-vanjana-kkama-visuddham ghosa-visuddhi-suddham, edam anubhāsanā-suddham || 140 III. ādanke uvasagge same ya dubbhikkha-vutti kantāre jam pālidam na bhaggam edam anupālaņā-suddham || 141 IV. rāgeṇa va doseņa va na vipariņāmeņa dūsidam jam tu tam puņa paccakkhāņam bhāva-visuddham tu nāyavvam || 142 asaņam' khuha-ppasamaņam pāņāņam anuggahe tahā pānam, khādam ti khādiyam puna, sādi tti ya sādiyam* bhaniyam || 143 savvo vi ya āhāro asaņam, savvo vi vuccade pānam, savvo vi khādiyam puņa, savvo vi ya sādiyam bhaniyam || 144 asanam pāņam taha khādiyam cauttham ca sādiyam bhaniyam, evam parūvidamhi du saddahidum-je suhĩ hodi || 145 Paccakkhāņa-nijjuttī esā kahiyā mayā samāseņa. Kāossagga-nijjuttī etto uddham pavakkhāmi || 146 nāma tthavaņā davve khette kāle ya hoi bhāve ya eso Kāussagge nikkheo chavviho neo || 147 kāosaggo' kāosaggī kāosaggassa kāraṇam ceva, edesim patteyam parūvaņā hodi tinham pi|| 148 1. vosarida-bāhujuyalo cadur-angula-antareņa sama-pādam savv'anga-calaņa-rahio kāosaggo visuddho du|| 149 2. mokkh'atthī jida-niddo sutt'attha-visārado karana-suddho āda-bala-viriya-jutto kāossaggī visuddh'appā || 150 kāosaggam mokkha-paha-desayam ghādikamma-adicāram icchāmi ahitthādum jiņa-sevida-desidattādo || 151 3. ega-padam assidassa vi jo adicāro du-rāgadosehim gutti-vadikkamo vā caduhi kasāehi va vaehim || 152 chaj-jīva-nikāehim bhaya-maya-thānehi bambhadhammehim kāosaggam thāmi ya tak-kamma-nighādan'atthāe || 153 je keī uvasaggā deva-maņussa-tirikkha-acedaniyā te savve adhiyāse kāosagge thido santo || 154 samvaccharam ukkassam, bhinna-muhuttam jahannayam hodi, sesā kāussaggā honti anegesu thāṇesu | 155 attha-sadam devasiyam, kall'addham, pakkhiyam ca tinni sayā ussāsā kāyavvā niyam'ante a-ppamatteņa || 156 cādummāse caduro sadāi, samvacchare ya panca sayā, kāussagg’ussāsā pancasu țhāņesu nādavvā || 157 pānavaha musāvāde adatta mehuņa pariggahe ceva attha-sadam ussāsā kāosaggamhi kādavvā || 158 bhatte pāņe gām'antare ya arahanta-samaņa-sejjāsu uccāre passavane paņavīsam honti ussāsā || 159 uddese niddese sajjhāe vandane ya panidhāņe sattāvīs' ussāsā kāosaggamhi kādavvā || 160 kāosaggam iriyāvahâdicārassa mokkha-maggammi vosatta-catta-dehā karenti dukkha-kkhay'atthāe || 161 bhatte pāņe gām'antare ya cadumāsa-varisa-carimesu 1396 140 Øya-suddham vo s. janam kamo BS (& Vas.?) 51 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256