Book Title: Outline of Avasyaka Literature
Author(s): Ernst Leumann, George Baumann
Publisher: L D Indology Ahmedabad

Previous | Next

Page 149
________________ English translation by George Baumann damsaṇa-nāṇa-caritte tava-vinae nicca-kālam uvajuttā ede hu vandanijjā je guṇa-vādī gunadharaṇam || 95 3. vakkhitta parāhuttam tu pamattam mā kadāi vandejjo āhāram ca karento nīhāram vā jadi karedi || 96 āsaṇe āsaṇa-ttham ca uvasantam uvatthidam aṇunnavitta medhāvī kidiyammam paunjade || 97 4. aloyaṇāya karaṇe paḍipucchā-pūyaṇe ya sajjhāe avarāhe ya guruṇam Vandaṇam edesu ṭhāṇesu || 98 5. cattari paḍikkamane kidiyammā, tinni honti sajjhãe, [18] puvvanhe avaraṇhe kidiyamma caudasā honti || 99 6. d'onadam tu jadha-jādam bāras❜āvattam eva ya 17 19 7. cadus-siram ti-suddham ca kidiyammam paunjade || 100 8. tiviham tiyarana-suddham maya-rahiyam duviha-thāṇa punaruttam vinaena kama-visuddham kidiyammam hodi kāyavvam || 101 9. aṇādhidam ca thaddham ca pavittham3 paripīdidam dolaiyam ankusiyam taha kacchabha-ringiyam' || 102 macch'uvvattamR mano-duttham' veiya-baddham1 eva ya bhayasa ceva bhayantam iddhi-garava13 garavam14|| 103 tenidam padinidam16 câvi paduttham tajjidam18 tahā saddam ca hilidam20 câvi taha tivalidam tu kuncidam22 || 104 dittham23 adittham24 câvi ya sanghassa kara-moyanam aladdham26 anāladdham27 ca hīnam28 uttara-culiyam29 || 105 mugam30 ca daddaram31 câvi cululidam32 apacchimam battīsa-dosa-parisuddham kidiyammam paunjade || 106 kidiyammam pi karanto na hodi kidiyamma-nijjarā-bhāgī battīsāṇ' annadaram sadhū thānam virähanto || 107 hatth'antare 'ṇābādhe samphāsa-pamajjaņam paunjanto jacento Vandanayam iccha-kāram kuņai bhikkhu || 108 teņa va padicchidavvam garava-rahiena suddha-bhāvena kidiyamma-kārakassa vi samvegam samjanantena || 109 Vandaṇa-nijjutti puņa esā kahiya mae samāseṇa. IV Padikkamana-nijjutti puno etto uddham pavakkhami || 110 nāma ṭṭhavaṇā davve khette kāle tah'eva bhāve ya eso Padikkamanage nikkheo chavviho neo || 111 Padikamanam devasiyam raiya iriyāvaham ca bodhavvam pakkhiya caummāsiya samvaccharam uttam'attham ca || 112 paḍikamao' paḍikamanam padikamidavvam3 ca hodi nāyavvam, edesim patteyam paruvaṇā hodi kayavvā || 113 1. jīvo du padikkamao davve khette ya kāla bhāve ya. 2. padigacchadi jena jahim tam tassa bhave paḍikkamaṇam|| 114 3. padikamidavvam, davvam sacittâcitta-missayam tiviham, 96a 'kkhittam S. 102-106 are cited and (above, p. 14° 15-35) explained by Prabhācandra at Kriyakal. B I 2,12. His textual readings are often poorer, but they bring the corrections samceva r° in 102" and "ha tiv k° in 104. It is also important to note that in 105a ya and in 105 ca are missing, whereas ca has been inserted into 106" (sulalidam ca ap°!!). Prabhācandra considers (in the Svetâmbara version) 23 f. and 26 f. each only as one mistake without compensating the resulting loss in another manner. 104 opening sattham (sathyam) as v.l. for saddam with Vas. 106 for dadd(because of the graphic identity of dda and ddu) one can also read like Vas. daddur, the reading from which daddur has evolved in Prabhāc. (but not in his explanation)! b°-do-vis BS. otti puna B. 106 110 Jain Education International 49 For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256