Book Title: Outline of Avasyaka Literature
Author(s): Ernst Leumann, George Baumann
Publisher: L D Indology Ahmedabad

Previous | Next

Page 145
________________ English translation by George Baumann [16] title parts dhamidavva-jīva-loho bāvīsa-parīsah'aggīhim | 7 sadā āyāra-vidannū sadā āyariyam-caro āyāram āyāravanto, āyario teņa vuccadi |8 jamhā pancavih'āyāram ācaranto pabhāsadi āyariyāṇi desanto āyario tena vuccadi || 9 bāras'angam jin'akkhādam sajjhāyam kadhidam budhe, uvadesai sajjhāyam, ten' uvajjhāo vuccadi || 10 nivvāņa-sādhae joge sadā junjanti sädhavo samā savvesu bhūdesu, tamhā te savva-sādhavo || 11 evam guna-juttānam panca-gurūņam visuddha-karanehim jo kuņai namokkāram so pāvadi nivvudim siggham || 12 eso Pancanamokāro savva-pāva-paņāsaņo mangalesu ya savvesu padhamam bhavadi mangalam || 13 na vaso avaso, avasassa kammam Avassayam ti bohavvam jutti tti uvāya tti ya, niravayavā hodi nijjuttī|| 14 Sāmāiya' Cauvīsa-tthava" Vandanayam" Padikkamanam" Paccakkhānam ca tahā Kāosaggo havadi chattho || 15 Sāmāiya-nijjuttī bocchāmi jahā-kamam samāseņa āyariya-paramparae jah'āgadam āņupuvvīe || 16 nāma tthavaņā davve khette kāle tah'eva bhāve ya Sāmāiyamhi eso nikkheo chavviho neo || 17 sammatta-nāņa-samjama-tavehi jam tam pasattha sama-gamanam sam-ayam tu tam tu bhanidam, tam eva Sāmāiyam jāna || 18 jida-uvasagga-parīsaha uvautto bhāvanāsu samidīsu jama-niyama-ujjada-madī Sāmāiya-pariņado jīvo || 19 jam ca samo appāņam pare ya mādūa savva-mahilāsu apiya-ppiya-māņādisu to samaņo to ya Sāmaiyam || 20 jo jāņai samavāyam davvāņa gunāņa pajjayāṇam ca sabbhāvam tam-siddham Sāmāiyam uttamam jāņa || 21 rāga-dose nirohittā samadā savva-kammasu suttesu ya parināmo Sāmāiyam uttamam jāne || 22 virado savva-sāvajjam ti-gutto pihid'indio jīvo Sāmāiyam nāma samjama-tthānam uttamam|| 23 jassa samnihido appā samjame niyame tave tassa Sāmāiyam thādi idi kevali-sāsane || 24 jo samo savva-bhūdesu tasesu thāvaresu ya ... jassa rāgo va doso ya viyadim na janenti du ... || 25 jeņa koho ya māņo ya māyā lobho ya nijjidā ... jassa sannā ya lesā ya viyadim na janenti du ... || 26 jo dū rase ya phāse ya kāme vajjedi niccasā jo rūva-gandha-sadde ya bhoge vajjedi niccasā ...|| 27 jo du attam ca ruddam ca jhānam vajjedi niccasā ... jo du dhammam ca sukkam ca jhānam jhāyadi niccasā ... | sāvajja-joga-parivajjan'attham Sāmāiyam kevalihim pasattham gihattha-dhammo 'parama tti naccā kujjā budho appa-hiyam pasattham || 29 Sāmāiyamhi du kade samano ira sāvao havadi jamhā edeņa kāraņeņa du bahuso Sāmāiyam kujjā || 30 sa ... 28 89 vidanhū Ārādh. 108, 175, 493, 508, 617, 636. 25-28 are actually eight sloka-s, because 24 must be added as a refrain to each line. 45 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256