Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
प्रमाणप्रकरणम्
आह्निकम् ]
३९१ तमयोः सामिधेन्योस्त्रिर्वचनात पौनरुक्तयम्। सकृदनुवचनेन तत्प्रयोजनसम्पत्तेरनर्थक त्रिर्वचनम् । तस्मादित्थमनृतव्याघातपुनरुक्तदोषकलुषितत्वादप्रमाणं वेदः । तदाह सूत्रकारः “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः" पुत्रकामेष्टिहवनाभ्यासेष्विति। वेदप्रामाण्ये शङ्कानिरसनम्
अत्र समाधिमाह "न । कर्मकर्तृसाधनवैगुण्यादिति" । अयमाशयः अप्रामाण्यसाधनमनृतत्वं पररुक्तम्, अनृतत्वे च साधनं फलादर्शनम्, एतच्चानकान्तिकम्, अन्यथापि फलादर्शनोपपत्तेः। किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम् उत कर्तादिवैगुण्यादिति ? न विशेषहेतुरस्ति । ननुन कदाचिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति तदनृतत्वमेव तददर्शनकारणं न कारणवैगुण्यमिति, तदयुक्तम्। अविगुणायां कारीयाँ प्रयुक्तायां सद्य एव वृष्टेर्दर्शनात्। न च तत् काकतालीयम, आगमेनान्वयव्यतिरेकाभ्याञ्च तत्कारणत्वदर्शनात् । पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्यालोचनयेव न सद्यो भवितुमर्हति । न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः, स्त्रीपुसयोगकारणान्तरसव्यपेक्षत्वात्तदुत्पत्तेः। पश्वादिप्राप्तिस्तु कस्यचिदुत्तरकालेऽपि दृश्यते प्रतिग्रहादिना । तथा ह्यस्मपितामह एव ग्रामकामः सांग्रहणीं कृतवान् । स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप । नन्वेवं तहि प्रतिग्रहाद्येव दृष्टं कारणमस्तु पश्चादेः पुत्रस्य च स्त्रीपुसयोगः, किमिष्टेः कारणत्वकल्पनयेति ? मैवं वोचः। सत्स्वपि च दृष्टेषु कारणेषु तददर्शनाद् इष्टिप्रयोगानन्तरं चैतद्दर्शनादिष्टिकृतं स्त्रीपुसयोगादिकारणत्वमिति निश्चीयते। किञ्च
कर्मकर्तृसाधनवैगुण्यादिति । इष्टया पितरौ संप्रयुज्यमानौ पुत्रं जनयत इति।। इष्टिः करणं साधनम्, कर्तृ लक्षणं पितरः, तत्सम्प्रयोगः कर्म, त्रयाणामपि गुणसंयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः । इष्टयाश्रयं तावत् कर्मवैगुण्यं समीहाभ्रषः; कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणं वा; साधनवैगुण्यं हविर्न संस्कृतमुपहृतमिति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता वेति। उपजनाश्रयं कर्मवैगुण्यं मि [थ्यासम्प्रयोगः], कतृ वैगुण्यं योनिव्यापदो बीजोपघातश्च; साधनवैगुण्यमिट्यामभिहितम्, कपूयाचरणःकुत्सिताचारः, मिथ्यासम्प्रयोगः पुरुषायितत्वादिनासम्प्रयोगा:
25
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544