Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जयाम्
अयि मूढ
२५११४ अविदिततार्किकपरिस्पन्दस्य व्याहृतम्
३२४११७ अविदितसौगतकृतान्तानाम्
४१५ अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे...
२१४१५ अयमेव हि ते कालः पूर्वमासीदनागतः। अवश्यम्भाविनं नाशं विदुः सम्प्रत्युपस्थितम् ।।
२०४।२६ अर्थसूचनाचातुर्यमहार्येषु सूत्रेषु
४२११४ अलं क्षुदचोथैरीदृशैः
३८२१८ अलं सरस्वतीक्षोदेन
३४६।१९ असंवेद्यमानज्ञानकन्थाकल्पनेन
१०६७-८ अस्थाने कण्ठशोष आयुष्मतानुभूतः
२६२।२० अस्थाने क्लिष्टा भवन्तः
३०५७ अस्मत् पितामह एव ग्रामकामः साङ्ग्रहणीं कृतवान् । स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप। ३९१।१५ अस्मिन् अवसरे ज्ञानवादगर्भचोद्योविभावयिषया ११५।९ अलमलीकोक्तिविकल्पकलापनिर्मथनोदितदुरामोदास्वादनेन २४-१२ अलमुपहासेन
३३११ अलीकविदग्धविरचितविकलवक्रवचनविमर्दैन
९५।२४ अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः
३४५/२० अहो तव सरलमतित्वम्
२६७।२१ अहो नैयायिको भवान्
१२६७ अहो रसमारूढो भट्टः
३०६२ अहो लोकवत् स श्रद्दधानो महानुभावः ।
१२२।१० अहो बत इमे केभ्यो बिभ्यतः श्रोत्रियाः परं किमपि वैक्लब्यमुपागताः।
२८।९-१० अहो सर्वास्तिकधुर्येण वेदप्रामाण्यं साधितं नैयायिकेन . ३३०।२७ आः किमिति सदसद्विवेकविकलशाकटिकादिप्रवादविप्रलब्ध एवं भ्राम्यसि
३२८१६ आः कुण्डशेखर ! कथमसकृदभिहितमपि न बुध्यसे २५६।१ . आः कुमते !
.. २५०।२४ ... आकण्ठानद्धनीरन्ध्रचर्मावृतमुखोदितः
. ३२०५ आकारस्तु तस्य ( महाजनस्य ) कीदृशम : पुरुष-: लक्षणानि गणयितुं न जानीमः
३८०।२१-३८१२२
११
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544