Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 535
________________ ५६ विपर्ययात् समुत्तीर्ण इति साधु सहामहे । प्रमाणात बहिभूतं विकल्पं न सहामहे ॥ विरहोद्दीपितोद्दाम... विवाहे कङ्कणबन्धन विश्रम्य स्थातव्यम् विषमे पथि वर्तते विस्फारिते चक्षुषि निरीक्षामहे वृथाटाट्यामात्रम् न्यायमञ्जर्याम् वेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः । न तु मीमांसकख्याति प्राप्तोऽस्मीत्यभिमानतः ॥ वेदमूलत्वे द्वेषो वेदविदां कथं गत्वा त एवं पृच्छ्यन्ताम् वेदा न पठितास्तु त्वादृशैः कुण्ठबुद्धिभिः (नं हि ) बेधसापि विपक्षः पक्षीकर्तुं शक्यः वैण्डिकवास व्याध्यभावपरिच्छेदाद् भैषज्य विनिवर्तनम् शपथशरणा एव श्रोत्रिया: • शब्द नित्यत्वसमर्थनतृषातुरः । जङ्गमं स्थावरश्च ैव सकलं पातुमिच्छसि ॥ शरीरमेव शुद्धोदनस्यापत्यं नात्मा शाक्यैरिव भवद्भिः शिक्षिताः स्मः शिशुचोद्यमेतत् शैवालकेशी शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः शौद्धोदनेगृ है श्यामलां धियम् श्यामाकलतालस्योपदेशिनो मातरिश्वानः १४७/२२ १३६ १८ ३७५|२४ ८३।१७ २२८/५ ८०१४ १५४|११ ४१९/४ ३०६।२१ ३३२।१ २७६ = ३८८/२ ९३।६ २६६/१९ ३१६।१ ३८५।१८ २९४२२ १५६/२७ २४५।८ ४१३५ २४६।१३ ९८।१३ २०८/६ ३२०११४

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544