Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 534
________________ • ५५ परिशिष्टम् ३ यद् भवति चैव गत्या राजपथेनैव तद् भवतु , २६५।११ यद्युभयोर्दोषो न तेदैकश्योद्यो भवति १४५/१८ यद् वक्तव्यं तत्रैव श्रोष्यसि २५९।१० या तत्र वार्ता सैव इहापि भविष्यति ६६७ यादृशो यक्षो बलिरप्यस्य तादृशः ८५/२१ यावत् कुटिलितं चेतो न तेषां विटतार्किकैः १८४४१३ रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन ३३१११ ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशाः । किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥ १७८/५ रचनासाम्यमोहिताः ३३२१२ रथ्यापुरुषादिवचसि २१८६ राज्यमिव मन्त्रिपरवशमैश्वर्यं क्वोपयुज्यते ? २७०।१२ रे मीमांसक ! १०३।२२ रे मूढ ! ९३१२० रोमहर्षदन्तवीणादि ८६६ लोकाः स्युलिखिता इव निश्चलाः १७९१६ लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः ३.७११६ लोके द्वेष्या हि बहुभाषिणः २०४।२१ वयं कृशमतयः वयन्तु कर्णाशे शब्दमुपलभामहे २२३।२२ वाचोयुक्तित्वे वैदिको योऽनुवादः। न्याये प्रयुक्ते किंफलस्तत्प्रयोगः ॥ वालिशचोद्यम् ................ २०११२६ विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥ ૮૮૭ विदूरदेशे व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभास्वररूपोपलम्भानुवर्तितद्गतोष्णस्पर्शज्ञानवत् ८०१८ विनिहितसलिलावसिक्त "सेयमाभ्यासिकी प्रवृत्तिः .... २३५/२१ २४३१२ ३२५७

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544