Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जर्याम्
भवेत् समादेशत्वं हिमवद्विन्ध्ययोरपि ?
३१६।१० भारः कथमयं वोढं"..."पार्यते पायत
४६।२२ भिक्षोः
२७४।१७ भीरो ! किं जातं स्वप्ने ?
२५५११८ भो भगवन्तः सभ्याः क्वेदं दृष्टं क्व वा श्रुतं लोके ? ३३०।२० भो महात्मन् !
२४३२ भोः श्रोत्रिय !
२५९।२० भोः साधो!
४५/३ भो साधो ! चक्षुरेवैनं ग्रहोष्यतीति कथं न ब्रूषे ? १२६।६ . मतिर्मोहविलसितम्
४८।२२ मद्रेष्वभिव्यक्तो गोशब्द: कश्मीरेषु श्रूयते
२९६।१०, ३२२।२५ मधु पश्यसि दुर्बुद्धे प्रपातं नैव पश्यसि ?
१२८११ मनुना किमपराद्धम् ?
. ३७१४१५ . महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः। ९८१८ महानसे कुम्भदासी फूत्कारमारुत...""कृशप्रायप्रकृतिरुपलब्धः
२७४।११ महान् व्यामोहः
३३०।२५ महाभाग !
१६८।१० मिथ्यैव विस्फूजितम्
१०२।४ मीमांसका यशः पिबन्तु पयो वा पिबन्तु बुद्धिजाड्यापनयनाय ब्राह्मोघृतं वा पिबन्तु मुण्डितशिरोनक्षत्रान्वेषण
२४५११ मूढतरः मृत्योर्दुःखादपक्रान्तः पुन: केनैषहन्यते।
२९४/५. .. यथा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यपि .उद्यम्येत यदप्युदित मुद्दाम......
.. ३१४।२० यदेभ्यः सत्यमाभाति सभ्यौस्तदवलम्ब्यताम्
१३५।६
३३२॥३
११३।१
Loading... Page Navigation 1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544