Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 528
________________ २६०१३ ३१३६ २३५।२० २००१२४ २६०१२३ २३६।१२ २६१।१४ २५६२० ९३।११ ६७९ ८२६ परिशिष्टम् ३ . कुशकाशालम्बनप्रायम् कृतं कान्तस्य तन्वङ्गया त्रिरापाङ्गविलोकनम् । चतुरालिङ्गनं गाढमष्टकृत्वं च चुम्बनम् ॥ कृतक्षौरस्य नक्षत्रपरीक्षा कृतश्च महान् कलिः कृतश्च शूलविध्वंसो न चानङ्गश्च सङ्गतः । आत्मा च लाघवं नीतस्तच्च कार्य न साधितम् ॥ कृतोद्वाहस्तत्र लग्नं परीक्षते कृत्यासीतावत् क्व प्रच्छादयामः क्षणभङ्गव्रतविलोपः क्षितिधरकन्दराधिकरणं धूमम् क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता गत्वा गत्वापि तान् देशान् नास्य जानामि नास्तिताम् । कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥ गम्भीरगजिता म्भ . . गायता नत्यता वापि जपता जुह्वतापि वा। तच्चेत् कार्यं कृतम् । गोवधे वा कथं तेषां द्वेषः सुस्पष्टवैदिके ग्रन्थज्ञो देवानाम्प्रियः चक्रकक्रकचपातः चक्रवाकमिथुनस्तनी चञ्च्वनचुम्बित .. स्तुषारकणकर्कशाः। चन्दनघनसारहारमहिला चलदचलविपुलवपुषां ...... चाव कास्तु वराकाः कस्यैवंविधासु गोष्ठीषु स्मृतिपथमुपयान्ति । चेतःप्रमाथिभिरलं कुविकल्पजालैः चौर्यमपीदं न कथञ्चन स्वार्थ पुष्णाति ५५।१८ १८९।१ .-१९ . २६३१८ . ३८६४२३ १८६।। २३४७ ४१३३५ २०३-२०४ ३३।१२ १८८।१५ २६६५ २४१६ २५७

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544