Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 526
________________ परिशिष्टम् ३ . आडम्बरमात्रम् ६३२८ आदित्यं पश्यतु देवानाम्प्रियः २८४७ आयुष्मता ( मीमांसकेन) .६२।२३ आयुष्मन् २४४१६ आयुष्मान् ... २२८/९ आलजालम १८३११५ आवर्तवर्तनाशालि ....... । १९१॥२-५ आहोपुरुषिकामात्रम, ३१७११६: इयं तावदतिघर्घरी कल्पना २९९१० इयति विरम्य स्थातव्यम २५८।११ इह तु वितन्यमानमस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतन्यते। ४१२।१ उत्कोपनैयायिककटाक्षपातभोतामिह गहने हरिणीमिव ६६।१ उच्चावचकविरचितजरत्पुस्तकलिखितकाव्यवत् ३२८।१९ एकस्य ( अथर्ववेदस्य ) ततः ( वेदचतुष्टयात् ) पृथक्करणं वेदनिन्दाप्रायश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति, न साधूनाम ३७०७ एकस्यापि तावदीश्वरस्य साधने पर्याकूलतां गताः, किं पुनरनन्तानाम, -- २६९।१३ एकादशानुपलब्धिवधूशुद्धान्तमध्ये - . . .९६५ । एतत् कथमिव शपथमन्तरेण प्रतिपद्यमहि ... ३४३६. एतत् परमार्जवम् ४२१११४ एतदपि परममाध्यस्थ्यम ३७०१४ एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्डितः १०१७ एष एव मार्गोऽनुगन्तव्यः ४४१९. क एनं द्विष्यात् कण्टकाभावमालक्ष्य पदं पथि निधीयते कण्ठशोषाय केवलम् . . ९४६ कदाशालम्बनमेतत् ३७/१५ कस्य चैष पर्यनुयोगः ३३७ का कथा भवतां मते ४६।२४ क एवमाह ? सहस्राक्षः? २६७।१५

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544