Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 524
________________ २४६१० ३३०४ २६३।२४ २५८४१२ १२०१९ ८४१ ३.२१६ ६६२ १७१११९ २१२।३-४ परिशिष्टम् ३ सरसोक्तिसङ्ग्रहरूपम् अकृतास्त्राः अक्षुद्रकथेयं प्रस्तुता अज्ञः कोऽपि नाम मीमांसकः अत एव तत्पृष्ठभाविपरामर्शवादिनो वरं सत्यवाचः अतिकेलिना अतिप्रसङ्गचोदना धुनोति अतिव्यामूढभाषितम् अत्यन्तमत्रभवतामनार्यजनोचितं चेष्टितम् अत्यन्तानभिज्ञस्य चोद्यम् अत्रभवतैवात्मनः प्रतिकूलमभिहितम् अथवा नेदृशी चर्चा कविभिः सह शोभते । विद्वांसोऽपि विमुह्यन्ति वाक्यार्थगहनेऽध्वनि ॥ अनभिज्ञो भवान् अनभिज्ञोऽसि बालक अनर्थजा हि निर्दग्धपित्रादी भवति स्मृतिः अनयैव धिया साधो चरस्व शरदां शतम् अनेकधर्मविसरविशेषितवपुषि (धर्मिणि) अपवर्गपुरद्वारप्रवेशमलभमानाः अप्रतीतिज्ञो देवानाम्प्रियः अबलाबालगोपालहालिकप्रमुखा अपि अभक्षितमपि विषं कथं न हन्यात् अभिनवपदार्थसर्गप्रजापतेः अभिमानोधुरां कन्धरामुद्वहन्ति अभूमिज्ञोक्तिरेषा अभूमिरियम् असर्वज्ञानाम् अमुनात्मनो जडमतित्वमुक्तं भवेत् अमृतेनेव संसिक्ताश्चन्दनेनेव चर्चिताः । चन्द्रांशुभिरिवोद्धृष्टा कालिदासस्य सूक्तयः ॥ ७८३ २४९।१६ ५८६ २६०११५ २७८१६ ५११९ २८४।१४ २५५४१३ १७९।१३ ६१।२६ . २६४३ ९।१३ ३७०१३ ५५/२० १०२८ - ३३२।११

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544