Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 522
________________ परिशिष्टम् २ . सिद्ध यादृगधिष्ठातृ (प्र० वा० १।१३) रा . सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते" (अष्टा० वार्तिकम् १।१।१) २८१।२६ को सीतासमागमासह्याद् ..... ३३७११६ सुराग्रहं गृह्णाति ३८ २५., . सूर्य चक्षुगमयताद् दिशः श्रोत्रम् । .३१८।४।। सूर्य ते चक्षुर्गमयताद् ... ३१टा२२ सैषा विद्या त्रयी तपति ( नारायणोपनि० अ० १४) ३५५।११।। सोऽपः स्पृष्ट्वा तासु स्वां छायामपश्पत् । (गोपथब्रा• पूर्व प्र० १) ३६६।२५-३६७ सोमराज्युपयोगे समाः सहस्रजीव्यते ३४८।१० सोऽयमाभागको लोके ( तन्त्रवा० १।३।३) ३७३।३ सोऽरोदीद् यदरोदीत् तद्रद्रस्य रुद्रत्वम् । (तै० सं० १।५।१) प्रजापतिरात्मनो वपामुदखिदत् । तामग्नौ प्रागृह्णात् । ततोऽजस्तूपर उदगात् । देवा वै देवयजनमध्यवसाय दिशो न प्राजानन् । ४००।१८-२०, ४०२।९ मोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि वा (आलम्बनपरीक्षा ६) २५४।२१ । सौर्य चळं निवपेत् ब्रह्मवर्चसकामः ( तै० सं० २।३।२।३) ६०११९, २१४॥३ स्तुतिनिन्दाप्रधानेषु (वाक्यप० २१२४७) ७८।२० स्तेनं मनोऽनृतवादिनी वाक् ४०१।३, ४०६।१४ स्मृत्यनुमानागमसंशय... (न्या. सू • भा० १।१।१५) १३८।१५ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं (तै० ब्रा० ३।७५) ७२।२०, ७३१७ स्वतः सर्वप्रमाणानां (श्लो० वा० सू ० २।७६) २३६।२६ स्वरूपन्तु तदेवेति (श्लो० वा० शब्दनि० ४१२ ) ३०९।२४ स्वरूपमात्रं दृष्ट्वापि (श्लो० वा० अभाव० २८) ८४/७ स्वरूपेण यथा वह्निः (श्लो० वा० शब्दनि० ४०५) ३०८।१७ स्वर्गकामो यजेत ७०।२५. स्वाध्यायेन व्रतैोमै ..." (मनु० २२८) ४२७५ स्वाध्यायोऽध्येतव्यः (तै० आ० २।१५।१) ४११।१२, २० हरीतक्यापि नोद्भूतवातकुष्ठे विरेच्यते ३४९/२

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544