Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जर्याम्
कटुविपाकस्य
१२०१८ कन्थाग्रन्थनेन
१५/८. कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेत् ?
२४७।१० कश्चायमियान् सन्त्रासः
२८११२ कश्चित् प्राज्ञमानी
२४८४६ कानि पुनरागमानि चेतसि निधायैवं वत्सः पृच्छति ३७११९ कामन्तु पर्वतानेष विदधातु भिनत्तु वा ( ईश्वरविषये) २८७।१३ कालुष्यमपनीयते
५११५ काशकुसुमराशय इव शरदि मरुद्भिरतिदूरात् समुत्सायन्ते दुष्टतार्किकः
२४९/९ काशवसनी
४१३१६ किं नः प्रकुप्यसि ?
२४२११७ किं न श्छन्नम
१६।२१, ८३।११ किं प्रौढवादिबहुमानपरिग्रहेण
३२५।१७ किं विफलैः प्रलापैः
१७४।१६ किमक्षिणी निमील्य नास्से ? कस्माद् दृष्टं विषयं पश्यसि ? ३३ किमपराद्धमनेन
२८।१५ किमनेन शिखणिना
१०८।१८ किमयमदृष्टमस्तके भार आरोप्यते ?
३१८।१३ किमर्थं कण्ठशोषोऽयमियानार्येण संश्रितः
३८२२६ किमर्थमयमीदृशः क्लेश आधीयते ?
११०१२३ किमिति चौर्यवत् तदर्थानुष्ठानम्
३८१७ किमियद् वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ?
३८७११ किमीश्वरतयेश्वरो?
- २७०१५ किमेवं सति स्वतःप्रामाण्यं सिद्धयति तव, मम वा परतः प्रामाण्यमपहीयते?
२४७७ कियानेष सङ्कटः पन्थाः
१३शर किलातिविकसित ..."स्वरानुकूलकारणनिश्चयात् २३६।१३-१६ कुतर्ककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः १०८ कुदर्शनाभ्यासः
१३७/२ कुतर्कलवलिप्तमुखनास्तिक
२८६.१२ कुमारसम्भवतुल्योऽसौ वेदः सम्पन्नः
३३०२६
Loading... Page Navigation 1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544