Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 527
________________ न्यायमञ्जर्याम् कटुविपाकस्य १२०१८ कन्थाग्रन्थनेन १५/८. कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेत् ? २४७।१० कश्चायमियान् सन्त्रासः २८११२ कश्चित् प्राज्ञमानी २४८४६ कानि पुनरागमानि चेतसि निधायैवं वत्सः पृच्छति ३७११९ कामन्तु पर्वतानेष विदधातु भिनत्तु वा ( ईश्वरविषये) २८७।१३ कालुष्यमपनीयते ५११५ काशकुसुमराशय इव शरदि मरुद्भिरतिदूरात् समुत्सायन्ते दुष्टतार्किकः २४९/९ काशवसनी ४१३१६ किं नः प्रकुप्यसि ? २४२११७ किं न श्छन्नम १६।२१, ८३।११ किं प्रौढवादिबहुमानपरिग्रहेण ३२५।१७ किं विफलैः प्रलापैः १७४।१६ किमक्षिणी निमील्य नास्से ? कस्माद् दृष्टं विषयं पश्यसि ? ३३ किमपराद्धमनेन २८।१५ किमनेन शिखणिना १०८।१८ किमयमदृष्टमस्तके भार आरोप्यते ? ३१८।१३ किमर्थं कण्ठशोषोऽयमियानार्येण संश्रितः ३८२२६ किमर्थमयमीदृशः क्लेश आधीयते ? ११०१२३ किमिति चौर्यवत् तदर्थानुष्ठानम् ३८१७ किमियद् वेदसर्वस्वं यावदस्मन्मुखे स्थितम् ? ३८७११ किमीश्वरतयेश्वरो? - २७०१५ किमेवं सति स्वतःप्रामाण्यं सिद्धयति तव, मम वा परतः प्रामाण्यमपहीयते? २४७७ कियानेष सङ्कटः पन्थाः १३शर किलातिविकसित ..."स्वरानुकूलकारणनिश्चयात् २३६।१३-१६ कुतर्ककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः १०८ कुदर्शनाभ्यासः १३७/२ कुतर्कलवलिप्तमुखनास्तिक २८६.१२ कुमारसम्भवतुल्योऽसौ वेदः सम्पन्नः ३३०२६

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544