Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमर्याम्
त्रिःप्रथमामन्वाह त्रिरूत्तमाम्
२२७२७, ३९०११८ त्रिकेण विरुध्यते (जै० न्यायमाला १।४६)
४६।२७ त्रिनाचिकेतो विरजा ( पराशरस्मृतिटीकायां माधवाचार्योद्धृतं यमवचनम्)
३६९।१७,१८ त्रिविधा चादृश्यता भवति ( न्या. बि० २।२७)
६०२२ ल्यासिद्धेहेतोरहेतुसमः ( न्यायस० ५।१।१८)
१२२७ त्रैलक्षण्यपरित्यागो ( श्लो. वा० शब्द० १८ )
२२५/२४,२५ त्वामग्ने पुष्करादध्यथर्वानिरमन्थत ( तै० सं० ३।५।११) ३५८।६,१७ दण्डी मैत्रावरूणः प्रैषानन्वाह दधानं तच्च तामात्मन्याधिगमनात्मना (प्र० वा० २।३०८) २६/१७ 'दध्ना जुहोति'
४०२।१६ दन्तुरो रोमशः “तं चैत्रमवधारयः
२०७।१२,१३ दब्धिर्नामास्य दन्धोऽहं भ्रातृव्यं दभेयम् (तै० सं० १।६।।४) ५८।१७,१८ दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायानुरज्यमानवपुषो ___ बिकल्पाः । ( तु० हेतुबिन्दुटीका, पृ० ३३ )
४६८ दर्शनस्य परार्थत्वात् ( मी० स० १।१।६।१८ ) ३०४।२१, ३०५६ दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः
६०१२३,६८२० दिक्ष्वतीकाशान् कुर्यात्
४०७।१४ दुष्टकारणबोधे तु (श्लो० वा० सू० २।५८)
२३८/४,५ दृश्यविकल्पावर्थावेशीकृत्य प्रवर्तते (प्र० वा. स्वोपज्ञवृ० पृ० २५) ३६८ दृष्टः श्रुतो वा ( शाबरभा० १।१।५) ।
६८६ दृष्टानुगुणसाध्यत्वादिति ( तन्त्रवा० १।३।२ पाठान्तरम् ) ३७२।१५ देवा वै देवयजनमध्यवसाय दिशो न प्रजानन् इत्थं व्यामोहाना___ मादित्यश्वर शयिता यथा दिङ्मोहस्य
४०५।१२,१३ देशान्तरगतं कार्यम् (श्लो० वा शब्दनित्य • ६२) ३००।१८,१९ दैविकानां युगानान्तु (मनु० ११७२)
२७१।२५,२६ दोषज्ञाने त्वनुत्पन्ने
१८१।२३-२४,३७६।२५ द्वा सुपर्णा सयुजा (मुण्डको० ३।१)
२८१।२१ २२ द्वाविमौ पुरुषौ लोके (गीता १५/१६ )
२८१४१६,१७ द्विगुप्राप्तांपन्नालंगतिसमासेषु (वार्त्तिकम् २।४।२६) १४०२४
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544