Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जर्याम् येन केन च यजेतापि दविहोमेनापहतपाप्मैव भवति ४२६२५ येऽपि चातिशया दृष्टा
१५७।१३ येषामनवगतोत्पत्तीनाम् (शाबरभा० १।१।६।२१) २७२।१३, २०.२५ येऽस्य प्रत्यञ्चो रश्मयस्ता (छान्दोग्योपनि० ३।३)
३५७११५ यैरुक्ता तत्र वैधर्म्य (श्लो. वा० शब्द० १७) । २२५/२२ योगसिद्धिर्वार्थस्योत्पत्तियोगित्वात् (मी० स० ४।३।१०।२७) ३६२।२५ यो ब्राह्मणायावगूरेत् तं शतेन यातयात् (तै० सं० २।६।१०।२) ४०५।२० यो यस्य देशकालाभ्यां (श्लो० वा० अनु० ५)
२७३।२२ यो वृष्टिकामः स सौभरेण स्तुवीत, यदि कामयेत वर्षेत् पर्जन्यः ( ताण्डयब्रा० ८।८।१८)
३९६।१३,२३ यो हि बर्हिषि रजतं ददाति पुरा अस्य संवत्सराद् गृहे रोदनं भवति ४०५।८ रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते
३४।२५, ३६।१०, १६१।१६ राजा राजसयेन स्वाराज्यकामो यजेत
३४४।११ राजा स्वाराज्यकामो वाजपेयेन यजेत
४२१११ राज्ञामादेष्वृत्वमेव हर्तृत्वम्
३८।१६ राज्ञो बलार्थिनः षष्ठे ( मनु० २।३७)
३९३।२४ रोधोपघातसादृश्येभ्यो" (न्या० स० २।१।३७)
१९२२२ रौद्रं चरुं निर्वपेत्
३२९।२२ लिङ्गलिङ्गिधियोरेवं (प्र० वा० २।८२)
३६।२२ लोहितोष्णीषा ऋत्विजः प्रचरन्ति
१३१।८ वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा ( श्लो० वा. चोदना० सू० २२३)
४२६४१६ वर्णाश्रमाश्च स्वकर्मनिष्ठाः "(ब्रह्मसू० शाङ्करभा० ३।१८ ) ३९५/४ वर्तमानाभावः पततः पतितव्यपतितकालोपपत्तेः __ (न्या० सू ० २।१।३९ )
२०३।२२ वर्हिषि रजतं न देयम्
४.५७ वसन्ते ब्राह्मणोऽग्नीनादधीत
२०३८ वस्तुत्वात्तु गुणैः ( श्लो० वा० चोदना० ३९).
२३२२७ 'वस्तुभेदप्रसिद्धस्य' (प्र० वा० १।१४)
२७४/९ वाकच्छस्त्रं ब्राह्मणस्य मनु० ११।३३ .
३५८।२६
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544