Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
परिशिष्टम् २
'वाचारम्भणं नामधेयं विकारो मृत्ति त्येव सत्यम्'
( छान्दोग्योप० ६ । ११४ )
वाचा निरूपनित्यया ( शाबरभा० १|१| ७ | २३ )
वायव्यं श्वेतमालभेत भूतिकामः ( तै० स० २।१।१) वायुपष्ठ देवता वही उपा
वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः
विकल्पयोनयः शब्दा ''
विज्ञानघन एवैतेभ्यां भूतेभ्यः
विज्ञानादिभावे वा तदप्रतिषेधः (वेदान्तसू २ २ ४४,
(बौद्धानां कारिकेयम् )
विधिस्तुत्योः सदावृत्तिः समानविषयेष्यते । विनियोक्त्री श्रुतिर्यत्र तु० शाबरभा० ३।३।७।१४) विनियोक्त्री श्रुतिस्तावत् ( वा० ३।३।१४) विभाषाव्योः (अष्टाध्या० ३ | १०४९ ) 'विशेषणं विशेष्यश्च' (प्र० वा० २।१४५) विशेषेऽनुगमाभावाद् (कर्णगोमि० पृ० २६ ) विश्वजिता यजेत (ताण्ड्य ब्रा० १९ / ४/५ ) विश्वतश्चक्षुरुत विश्वतोमुखः ( तै० आ० १०)
विस्पष्टमिष्टमेतच्च (श्लो वा० अनु० ८) विस्रधारामृतञ्चैव मेदोरुधिरमेव च । पवित्रं भैरवे तन्त्रे साधकानां न संशयः ।। वृत्तिस्तु सन्निकर्षो ज्ञानं वा (न्या० सू० भा० १।११३ )
( धर्मकीर्तिः)
,
वेदप्रामाण्यं जातिवादावलेपस्तीर्थे
वेदस्याध्ययनं सर्वम्
वेदैवासौ मयैतत्कर्तव्यमुपायं तु न वेद
वेदांश्चैके सन्निकर्षं पुरुषाख्या ( मी० सू० १|१|८|२७) वेदानधीत्य वेदौ वा (मनु० )
वैसे कटे प्राजापत्या सञ्चिनोति
व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य ( बृहती० १|१|१)
व्यवहिताश्च (अष्टाध्यायी १२ । ४४८२ ) व्रीहीन् अवहन्ति
१४८।२०
३०४/२२ ३२५/१९
४०३|१६
४०३।१६
४१४१८
३९७।१
२२९/९
३८७|१४
४०५/२
५६।१८
५७/२
२२१।२२
१४२८
१७७/१२, १८३।१०
५९/२६
२८०/१
२७३|१९
३८० | २४
१०६।१८
३८१११६-२२
३२७/२०
४२६|१५
·३३७/२५; ३५९/२५
३६८/४
४१४१८
२२७/२३
२८०/१६
५६।२७, ४०२।२१
३९
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544