Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 518
________________ परिशिष्टम् २ 'वाचारम्भणं नामधेयं विकारो मृत्ति त्येव सत्यम्' ( छान्दोग्योप० ६ । ११४ ) वाचा निरूपनित्यया ( शाबरभा० १|१| ७ | २३ ) वायव्यं श्वेतमालभेत भूतिकामः ( तै० स० २।१।१) वायुपष्ठ देवता वही उपा वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः विकल्पयोनयः शब्दा '' विज्ञानघन एवैतेभ्यां भूतेभ्यः विज्ञानादिभावे वा तदप्रतिषेधः (वेदान्तसू २ २ ४४, (बौद्धानां कारिकेयम् ) विधिस्तुत्योः सदावृत्तिः समानविषयेष्यते । विनियोक्त्री श्रुतिर्यत्र तु० शाबरभा० ३।३।७।१४) विनियोक्त्री श्रुतिस्तावत् ( वा० ३।३।१४) विभाषाव्योः (अष्टाध्या० ३ | १०४९ ) 'विशेषणं विशेष्यश्च' (प्र० वा० २।१४५) विशेषेऽनुगमाभावाद् (कर्णगोमि० पृ० २६ ) विश्वजिता यजेत (ताण्ड्य ब्रा० १९ / ४/५ ) विश्वतश्चक्षुरुत विश्वतोमुखः ( तै० आ० १०) विस्पष्टमिष्टमेतच्च (श्लो वा० अनु० ८) विस्रधारामृतञ्चैव मेदोरुधिरमेव च । पवित्रं भैरवे तन्त्रे साधकानां न संशयः ।। वृत्तिस्तु सन्निकर्षो ज्ञानं वा (न्या० सू० भा० १।११३ ) ( धर्मकीर्तिः) , वेदप्रामाण्यं जातिवादावलेपस्तीर्थे वेदस्याध्ययनं सर्वम् वेदैवासौ मयैतत्कर्तव्यमुपायं तु न वेद वेदांश्चैके सन्निकर्षं पुरुषाख्या ( मी० सू० १|१|८|२७) वेदानधीत्य वेदौ वा (मनु० ) वैसे कटे प्राजापत्या सञ्चिनोति व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य ( बृहती० १|१|१) व्यवहिताश्च (अष्टाध्यायी १२ । ४४८२ ) व्रीहीन् अवहन्ति १४८।२० ३०४/२२ ३२५/१९ ४०३|१६ ४०३।१६ ४१४१८ ३९७।१ २२९/९ ३८७|१४ ४०५/२ ५६।१८ ५७/२ २२१।२२ १४२८ १७७/१२, १८३।१० ५९/२६ २८०/१ २७३|१९ ३८० | २४ १०६।१८ ३८१११६-२२ ३२७/२० ४२६|१५ ·३३७/२५; ३५९/२५ ३६८/४ ४१४१८ २२७/२३ २८०/१६ ५६।२७, ४०२।२१ ३९

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544