Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 514
________________ परिशिष्टम् २ ३१११४ पाय । स न्यायो नानुभूतं त्यक्तव्यम् ३७८।६ बुद्धिकर्मणी अपि हि प्रत्यभिज्ञायेते तेऽपि नित्ये प्राप्नुतः बुद्धिरुपलब्धि""(न्या. सू० १।१।१५) २१८/२३ बुद्धीनामपि चैतन्यं ( श्लो० वा० शब्द० ४०४) ३०८।१५ बुद्ध्यारूढत्ववर्णनात् (प्र० वा० स्वोपज्ञवृत्तौ पृ. २ उद्धृतम्) ५०७ बृहत्पृष्ठं भवति रथन्तर पृष्ठं भवति ३७४।१४ . . ब्रह्मणे त्वा प्राणाय जुष्टं निर्वपामि (काठकशताध्ययने ) ३६३।२१-२५ ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । (मनु० २।३७) ३९३११७ ब्रह्मवादिनो वदन्ति पुरा वा (काठकशताध्ययने) ३६३६-३६४।१ ब्रह्म ह वा इदमग्र आसीत् (गोपथब्राह्मण पूर्व प्र० १, पृ० २,४) ३६६।२०-३६७२ भम धम्मिअ वीसत्थी (गाथासप्त० २।७५) ७६।६, २२ भिन्नानुमानादुपमे मुक्ता"..." (श्लो० वा० उप० ५२ ) २१४/१० भूयोऽवयवसामान्य......(श्लो० वा. उप० ) २१२।१६ भ्रम धार्मिक विश्रब्धः ७६।२४ भ्रान्तेरनुभवाद् वापि (तन्त्रवा० १।३।२) ३८६७ भृग्वङ्गिरोविदा संस्कृतोऽन्यान्...... ३६७५ मणिप्रदीपप्रभयोः (प्र० वा० २।५७) ३६।२० माता च भगिनी चैव तथान्या या स्वगोत्रजा । गम्याऽपरा त्वगम्येति नाथ एवं किलाब्रवीत् ।। ३८१।२४ माषानेव मह्यं पचत ४०८०२१ मुनयो वातरशना (ऋग्वेदः १०।१३६।२) ३८७१५ मध्यमे पय आहुतयो ..... (शतपथ० ११।३।८) ३५८।२-५ मन एवाक्षरमूर्ध्वमुदगात् " (गोपथब्रा० १।१) ३६७।२४-२६ मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् (न्या० सू० २।१।६८) ३५०।२१, ३५६६ मन्वादिचोदनान्यायः स यद्यपि न विद्यते ३८५/२५ ममत्वदृष्टिमात्रेण १८१।१७ मुखे शब्दमुपलभामहे भूमावर्थम् ३३८।२३ मुखे हि शब्दमुपलभामहे २२३।२२

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544