Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
परिशिष्टम् २
पुरुरवो मा मृथा"" (ऋग्वेदः १०६५।१५)
३३२।२५,२६ पुरुषशीर्षमुपदधाति
३८२।२५ पूर्णाहुत्या सर्वान् कामानवाप्नोति
४०१११५,१६ पूर्वसंस्कारयुक्तान्त्य ( श्लो० वा शब्द. १६ )
२२५/२. पृथिव्यापस्तेजोवायुः ( लोकायतसू० २ )
१००१२० पौर्णमास्यां पौर्णमास्यया यजेत अमावस्यायाममावस्यया यजेत २०३१७ पौल्कसोऽपौल्कसश्चाण्डालोऽचाण्डालो ब्राह्मणोऽब्राह्मणः श्रमणोऽश्रमणः (बृहदा पनि ४।३।२२ )
३८७/२४ प्रकृतिवद् विकृतिः कर्तव्या
७५।२५,३७५।२५ प्रजापतिः सोमेन यक्ष्यमाणो" ( गोपथब्रा० पूर्व॰ प्र॰ पृ० १, पृ० ११-१५)
३६११५,१३ प्रजापतिरक'मयत"" (शतपथ० का० ११, प्रपा० ४, ब्राह्म० ११) ३५५।७-११ प्रजापतिर्वा इदमग्र आसीत् (तपथ० १११४१३४) ३६७।२०-२३ प्रतितिष्ठन्ति ह वा य एता रात्रीस्पयन्ति
४०८ार 'प्रतिनिधिरपिं चैवं............ ( श्लो० वा. उप० २३) २१५/१ प्रति मन्वन्तरं चैषा श्रुति...
३३३३२ प्रतिराभिमुख्ये वर्तते .. (युक्तिदीपिका, कारिका ५) १६३३१७ प्रतविषयाध्यवसायो दृष्टम् ( सांख्यकारिका ) ।
१६३३१५ प्रत्यक्षत्वमदो हेतु० ( श्लोक० वा प्रत्यक्ष० २१)
१५५६ प्रत्यक्षपूर्वकं संज्ञाकर्म
२०६।१९, २०७४ प्रत्यक्षादेरनुत्पत्तिः ( श्लो० वा• अभाव. १०) ७९।१४ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणनि (न्या० सू० १।१।३) ४१३१ प्रत्यक्षेणाध्यवसितो यः (बोधिचर्यावर्तारः १०? तुलनीयम् ) : ३६।२४ प्रत्यायक इति प्रत्ययं दृष्ट्वा (शाबरभाष्यम् १।।५) , ३४२१२६ प्रदीपः सर्वविद्यानां (न्या० भा० १।१।१)
१॥२२ प्रपाः प्रवर्तयितव्याः
३२७१२० प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्
(न्या० सू• भा० ११११)
Loading... Page Navigation 1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544