Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमर्याम्
प्रमाणामविसंवादकम्
३५/४ प्रमाणस्यागौणत्वात् "" (ग्रन्थिमङ्गग्रन्थसपादकमतानुसारं ___ सम्भाव्यते यत् लोकायतसूत्रमिदम् )
७७ , १८॥ प्रमाणान्तरदर्शनम् (बृहती १।१।२)
२३०।२४ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसृषु विधासु तत्त्वं पारि___ समाप्यते ( न्या. स० भा० १।१।१ ) प्रयत्नेनान्विच्छन्तो न चेद् दोषमवगच्छेम" (शाबरभा. १।१५) २४६।२० प्रयाजशेषेण हवींष्य भघारयति ( मी० सू० ४।१।१४) ७०।२..३ प्रसक्तप्रतिषेधेऽन्यात्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः
६३२४ प्रसिद्धसाधात् साध्यसाधनमुपमानम् (न्या० सू० १।१।६) । ४.१८ २०९।४ प्रागुच्चारणादनुपलब्धेः (न्या सूः २।२।१८)
३२४/४ प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः । प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः ।। (श्लो. वा० शब्दनित्यता १६३-१६४)
२०४।१६ प्राजापत्यं शतकृष्णलं चरुं निर्वदायुष्कामः
३७५/१८ प्राजापत्यमजं तूपरमालभेत
४०५/९ प्राजापत्यां तु कृत्वेष्टिम् (बृहती ७१ )
३७४।२१ प्रापकं प्रमाणम्
३९।२५ प्रापणशक्तिः प्रामाण्यम् (धर्मोत्तरप्र० पृ० १६, रत्नकीर्तिनिबन्धः, पृ० ९०, प्र. वा० भा० पृ० २२)
३५.९ प्राप्य गाण्डीवधन्वानं विद्धि कौरव तान् स्त्रियः
३९०१२० फलमात्र यो निर्देशात (मी० स० ४।३।१८)
४०८/५ फलति यदि न सर्वं तत् कदाचित् तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते
३६२१७, ३९७६ फलांशे भावनायाश्च प्रत्ययो न विधायकः ( श्लो० वा० २ स० २ श्लो० २२२)
४२६।३-४ बवरः प्रावाहणिरकामयत (तै० सं० ७।१।१०)
३३२।१७ बहिर्देवसदनं दामि ( मै० सं० १।१।२)
५७।१५, ४१०।२२
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544