Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
परिशिष्टम् २
३७०।१
द्वे यज्ञवृत्ती भवतो वैहारिकी च पाकयशवृत्तिश्चेति धन्वन्निव प्रपा असि त्वमग्ने
३१२।२० धर्म प्रमीयमाणे तु
८।११ धर्मो न कार्यः ( बार्हस्पत्यमतम् )
३८८।४ धूमावगमवेलायो " ( श्लो० वा० अर्था० २०) - ५.५।२६ धूम एवाग्नेर्दिवा ददृशे नार्चिः, अर्चिरेवाग्नेर्नक्तं ददृशे न धूमः २२८।२१, ४०१।६,
४०६३१६ न कर्मकर्तृसाधनवैगुण्यात् ( न्या० सू० १।२।५७ ) ३९११६ न चतुष्ट्वमैतिद्यार्थापत्तिसम्भवाभावप्रामाण्यात् (न्या सू०२।२।१) १९।२६ न च स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते (श्लो. वा. चित्रा० परि० १५)
३६६।२२ न चाप्ययुतसिद्धानां (श्लो० वा. प्रत्यक्ष. १४६)
८३।२१ न चैतदस्ति यज्ञस्यैष वाद ...... यज्ञोऽस्ति (शाबरभा० ३।३।१२।३३)
३६०।२४ न चैतद् विद्मो यदि ब्राह्मणाः स्मो . ... .. 'गोपथब्रा० पूर्व० ५।२१)
४०६।१८ न जातिकायदुष्टान् प्रव्राजयेत् (विनयपिटक )
३८५।४। न तस्य किञ्चिद् भवति न भवत्येव केवलम् (प्र० वा.) ९५/२० ननु चैत्राधिष्ठितदेशव्यतिरिक्तसमीपदेशे... ...."अवगमा___ भावादपत्तिपूर्वकत्वम् ( उम्बेकटीकायां श्लो० ३५) ६६।९-१३ न पृथिव्यामग्निश्येतव्यो नान्तरिदे न दिवि
४०२।३ न मे पार्थास्ति कर्तव्यं (गीता ३।२२ )
५१३ नते भृग्वगिरो विद्भ्यः सोमः पातव्यः ( गोपथब्रा० १११)
३६४।१८,१९ न वा अरे अहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्मा मात्रा संसर्गस्तस्य भवति ।
३८८६,७ न सोऽस्ति प्रत्ययो लोके ( वाक्यपदीयम् १२१२३ )
१२४१८,९,१४-१५ न हायनैर्न पलितैः
३५६/१७,१८ न हि श्रावणता नाम ( श्लो० वा० अनु० ६०)
४७/७८
Loading... Page Navigation 1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544