Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
३९८
5
10
न्यायमञ्जय
यद्यप्याफलनिष्पत्तेः कर्मणो नास्त्यवस्थितिः । तथाप्यस्त्येव संस्कारः पुरुषस्य तदाहितः ॥ कर्मजन्यो हि संस्कारः पुंसां बुद्ध्यादिवद् गुणः । तस्य चाफलसंयोगादवस्थितिरुपेयते ॥ यथेन्द्रियादिसंयोगादात्मनो बुद्धिसम्भवः । तथा यागादिकर्मभ्यस्तस्य संस्कारसंभवः ॥ बुद्धिस्तु भगुरा तस्य संस्कारस्तु फलावधिः । साध्यसाधनभावो हि नान्यथा फलकर्मणोः ॥ स्मृतिबीजन्तु संस्कारस्तस्यान्यंरपि मृष्यते । तथैव फलसंयोगबीजं सोऽस्य भविष्यति ॥ स यागदान होमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ।।
[ चतुर्थभ
धर्मपदार्थस्वरूपविषये मतान्तरखण्डनम्
कापिलस्तु अन्तःकरणस्य बुद्धेर्वृत्तिविशेषमाहुः । आर्हताः पुण्यपुद्गलान् 15. धर्मत्वेन व्यपदिशन्ति । शाक्यभिक्षवश्चित्तवासनां धर्ममाचक्षते । वृद्धमीमांसका यागादिकर्मनिर्वर्त्यमपूर्वं नाम धर्ममभिवदन्ति । यागादिकर्मैव शाबरा ब्रुवते । arrer एव नियोगात्मा अपूर्वशब्दवाच्यो धर्मशब्देन स एवोच्यते इति प्राभाकराः कथयन्ति ।
तत्र पुण्यपुद्गलवृत्तिपक्षयोः कपिलार्हद्ग्रन्थकथित यो स्तन्मतनिरासादेव 20 निरासः । आत्मनश्च समर्थयिष्यमाणत्त्वात् तस्यैव वासना न चेतस इति सौगतपक्षोऽप्ययुक्तः । स्वर्गयागान्तरालवत्तनश्च स्थिरस्य निराधारस्यापूर्वस्य निष्प्रमाणकत्वाज्जरज्जैमिनीयप्रवादोऽप्यपेशलः । अपि च फलस्य वा काचिदुत्पद्यमानदशा
पास्त्विति । यागब्रह्महत्यादिक्रियाभिनिष्पन्नसंस्कारो योऽभिव्यज्यमानः प्रकाशरूपबुद्धिवृत्तिस्वरूपो विशिष्टफलहेतुर्धर्माधर्माविति साङ्ख्याः । पुण्यपुद्गलेति । 25 पुण्यपुद्गलाः पुण्यपरमाणवः । निराधारस्यापूर्वस्येति । ते हि क्रियानिर्वत्र्यं क्रियाभिव्यङ्ग्यम् आश्रितमेवा पूर्वमाहुः ।
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544