Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
आह्निकम् ]
प्रमाणप्रकरणम्
४१९
रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते ति। अलं शास्त्रान्तरोक्तगहनकथाविस्तरेण इति नास्ति नामधेयद्वारेणापि प्रामाण्याक्षेपः। सर्वप्रकारमेब सिद्धं वेदप्रमाणत्वमिति ।
वेदप्रामाण्यसिद्धयर्थमित्थमेताः कथाः कृताः।
न तु मीमासकख्याति प्राप्तोऽस्मीत्यभिमानतः ॥ कार्य एवार्थे वेदाः प्रमाणमिति शङ्का
नन्येवं विध्यर्थवादमन्त्रनामधेयानां कायौं पयिकत्वदर्शनात् कार्य एवार्थे वेदाः प्रमाणमित्युक्तं स्यात् । ततः किं सिद्धेऽर्थे तस्य प्रामाण्यं हीयते ? ततोऽपि किं भूयान् भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत् ? सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम् ।
10 अत्र केचिदाहः, सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम् । तथा हि गृहीतसम्बन्धः शब्दोऽर्थमवगमयति, सम्बन्धग्रहणञ्चास्य वृद्धव्यवहारात् । वृद्धानाच व्यवहारः पानीयमानय गां बधान ग्रामं गच्छेति कार्यप्रतिपादकरेव शब्दैः प्रवर्तते इति तत्रैव व्युत्पद्यन्ते बालाः। प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुञ्जते। न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किञ्चित् । प्रयोजनमभिनिवर्तत इति तस्य न प्रयोगयोग्यत्वम् । अप्रयुज्यमानस्य च न सम्बन्धग्रहणम्। अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् । अप्रतिपादकस्य च न प्रामाण्यम् । अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादादवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम् । आख्यातपदेन साध्यरूपोऽर्थ उच्यते नामधेयपदेन च सिद्धः । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति वाक्यस्य साध्यार्थनिष्ठतेति , न भूतार्थविषयं तस्य प्रामाण्यम् । अतश्च कार्येऽर्थे शब्दस्य प्रामाण्यम्, यतश्च कार्यरूपोऽर्थः शब्दस्यैव विषय इति । न च शब्दः प्रमाणतां सिद्धेऽर्थे लभते । सिद्धोऽर्थः प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः
मित्यास्तां तावदेतत् । स एवानेना युक्तम् अलं शास्त्रान्तरेत्यादि।
समुच्चारणे सहोच्चारणे।
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544