Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 501
________________ २२ न्यायमञ्जर्याम् ३२४६ अथातस्तत्त्वं व्याख्यास्यामः (लोकायतसू०१) १००८,२० अथात्मा ज्ञातव्यो निदिध्यासितव्यः (छा० उप० ८।१५।१) ४२५/१४ अदितिौरन्तरिक्षम् ४१०।१२ अधर्म धर्मरूपे (श्लो० वा. प्रत्यक्ष० १०५) ३५२।७ अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्थात् ४५/१४,१५ अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन्न (हेतु० बिन्दु०, पृ० ६७) ४४|४ अनादिनिधनं ब्रह्म (वाक्यप० १।१) १४९।२१ अनित्यः शब्दो जातिमत्त्वे मति (न्या० वा० २।२।१४) अनुमेयाकाराध्यवसायश्च (प्र० वा० २।८१ तुल्यः) ३६।२५ अन्तरिक्षमसून् ३१८१४ अन्यथाकरणे चास्य (श्लो० वा०, तृ० सू० १४५ श्लो०) ४१२।११ अन्यथानुपपत्त्या च (श्लो० वा०, सम्ब० १४१) १३४।२१; ३४५।१०,२५ अन्यथैवाग्निसंबन्धाद् दाहं दग्धोऽभिमन्यते (प्र० वा.) ४६।१३, १४ अन्यदेव हि सत्यत्व (श्लो० वा वाक्या० ६३१) २२५।११, १२ अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः (प्र० वा. " ) ४६।१०,११ अन्यरूपतया तु तद्ग्रहणम् ४५।१५ १६ अपञ्चम्या० (अष्टा० सू० २।४।८३) अपरीक्षामिषेणापि " श्लो० वा० शब्द० ७) १४०२० अपर्यनुयोज्या हि वस्तुशक्तिः १२५।२२ अपाणिपादो जवनो ग्रहीता (श्वे० उ० ३।१९) २८०१४,५ अपि वा कर्तृ'सामान्यात् प्रमाणमनुमानं स्यात् (मी०सू० १।३।२) ३८६।११ अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति (प्र० विनि॰, पृ० ९६) ४७।१४,१५,२५ । अप्रामाण्यमवस्तुत्वात् श्लो० वा० चोदना ३६) २३२॥३,४ अभावेऽपि प्रमाणाभावो नास्तीत्यस्यासन्निकृष्टार्थस्य (शाब भा० ११११५) ६८।२६-२७ अमुमेव च संस्कार (श्लो० वा० शब्दनित्य० १३०) ३१७११८ अम्यक् सा त इन्द्र' ऋष्टिरस्मे (ऋक्सं० १।१६९।३) १४३।२४,२६, ४१११४ अयथार्थः प्रमाणोद्देशः (न्या० सू० भा० २।२।१) १६।११,२६, २०।२२ । अयमेवेति यो ह्येषः (श्लो० वा० अभाव० १५) ८५।१-२ अरुणयैकहायन्या सोमं क्रीणाति (तै० सं० ६।१।६।७) ५७।१७, १८ अर्थकल्पना (शा० भा० १३॥५) ६४/८

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544