Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 505
________________ न्यायमञ्जयाम् ऐन्द्रया गार्हपत्यमुपतिष्ठते (मै० सं० ३।२।४) ७२।१७ ओषधे त्रायस्वैनम् ४१०११० औत्पत्ति-स्तु शब्दस्यार्थेन सम्बन्धः (मी• सू० १।।५) ३५/१४, ५ औदुम्बरीं स्पृष्ट्वोद्गायेत् ३७६।२२ कदाचन स्तरीरसि नेन्द्रसश्चसि दाशुषे (ऋ० वे० ८।५१) ४०८।१६ कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा ३८३११२,१३ कर्णशष्कुल्यां पवन जनितः संस्कारः श्रोत्रम् (भतृ मित्रवचनम् ) २९८।२५,२६ कतृसामान्यसिद्धौ वा विशेषावगतिः कुतः २७६/२५ कर्मकतृ साधनवैगुण्यात् (न्या० सू० २।१।५६ भाष्ये) ३९७।२४ कर्मण्यण (अष्टा सू० ३।२।१) ३४९।२५ कर्मभिः सर्वबीजानां (श्लो० वा सम्बन्धाक्षे० ७५) २८५।१ कर्षः कर्षोऽधपलं ३४८।२५,२६ कस्यचित्त यदीष्येत (श्लो० वा० सू० २।४७) २३४।२४ कस्यचिद्धेतुमात्रस्य (श्लो० वा० सम्बन्धाक्षे० ७५) २८५/२०,२१ काकेभ्यो रक्ष्यतां सर्पिः (वाक्यप० २।३१२) ७८।१६,१७ काठकं कालापकं मौद्गलं पैप्पलादकम् (शाब० भा० १।१।२७) ३५६।१५ कामशोकभयोन्माद (प्र० विनि० प्र०७१) १५८१२४,२५ कारीरीं निव पेद् वृष्टिकामः ३९५६१८ काल्पनिकेऽपि सन्ताने ३७८ कुलालवच्च नैतस्य २८३।२५,२६ कुसुरविन्द औद्दालकिरकामयत, पुरुरवो मा मृधा (ऋ० वे० १०।९५।१५) ३३२।१७ कृत्तद्धितसमारेषु सम्बन्धाभिधानम् (कात्या० वा.) १२४१३ कृषिः पाशुपाल्यं वाणिज्या च वार्ता (को० अ०) ३८३।२२ कृष्ण केशोऽग्निनादधीत ३६८।९ कृष्णलमवहन्ति ७१।१४ कृष्णविषाणां चात्वाले प्रास्यति ७०।१७ केचित्तु पण्डितम्मन्या (श्लो. वा० शब्दनि० १३१) ३१७/१६,२० को ह वै तद् वेद यदस्मिल्लोकेऽस्ति न वति ४०१।१०-११, ४०७२ क्रतौ फलार्थवादमङ्गवत् कार्णाजिनिः (मी०सू० ४।३।१७) ४०९/१५,१६

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544