Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
न्यायमञ्जयां
४१५
[ चतुर्थम् ष्टाकपालोऽमावास्यायां पौर्णमास्याञ्च च्युतो भवति' इति । यथा वा 'एतस्यैव
आग्नेयोऽष्टाकपाल इति । अच्युत इत्युभाधामपि दर्शपूर्णमासाभ्यां न च्यवत इति । अत्र हि अष्टकपालेषु यः संस्कृतः साष्टाकाल आग्नेयो भवति, तस्य पुरोडाशस्याग्नेयता विधीयते; न ह्यविधीयमान आग्नेयो भवति । स पुनरष्टाकपाल एवमाग्नेयो 5 भवति यदग्नये संकल्प्य दीयते, संकल्पमन्तरेणाग्नेयत्वाभावात् । संकल्पितस्य यागेन विना अर्थवत्ता नास्तीत्येवमनेन प्रकारेण तद्धितान्तनिर्देशान्यथानुपपत्त्या यागो विहितः । स चैवं द्रव्यदेवतासम्बन्धात्मको यागो विधायमानो न शक्यः सम्बन्धिनावग्निपुरोडाशावन्तरेण विधातुमिति सगुणस्य कर्मणो यागस्य विधानम्। तथा च जैमिनिः
"तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थेन चेदन्येन शिष्टाः' इति । यथा वा एतस्यैवेति। 10 “समेषु कर्मयुक्तं स्यात्' इत्यत्रतच्चिन्तितम्। त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेक
विशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेतेति । तत: पुनरुक्तम् एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति । तत्र प्रथमं त्रिवृत्स्तोमकोऽग्निष्टुन्नामको यागः स चाग्निष्टोमोऽग्निष्टोम संस्थरतस्य वायव्या या ऋचः तास्वेकविंशमेकविंशत्या स्तोत्रीयाभिऋग्भिनिर्वोऽग्निष्टोमाख्यः स्तोत्रविशेषः। पश्चादेतस्यैवेत्याह । अत्र विशेषः रेवत्याख्यासु ऋक्षु वारवन्तीयाख्यस्याग्निष्टोमसाम्नो विधानम्। तत्र संदेहः। किं पूर्वप्रकृतस्याग्निस्तुतोऽग्नि ठोमस्य यो गुणो वारवन्तीयाख्यस्तस्मिन् पशवः फलम् अथवा एतेन यजेतेति कर्मान्तरविधानमिति । तत्र पशुकामो यदि यजेतानेन यदेवं कृत्वेति सम्बन्धादेतस्यैवेत्यनेन तस्यैव परामर्शात् तस्यैव गुणविधिरिति पूर्वपक्षिते “समेषु कर्मयुक्तं स्यात्” इति सिद्धान्तः। समेष्वेवंजातीयेषु रेवत्यादिवाक्येषु कर्मयुक्तं फलमपूर्वात् कर्मणः फलं न पूर्वस्यैव गुणविधिरित्यर्थः। कथम् ? गुणविधिपक्षे वाक्यभेदात् तस्य तावत् प्रकृतस्य रेवत्यो न सन्ति ता विधेयास्तासु चाग्निष्टोमसाम नास्ति पूर्वसिद्धं तदपि विधेयम् । सिद्धान्ते तु रेवत्याधारवारवन्तीयस्तोत्रनिर्वृत्तिपूर्वकत्वविशिष्टो यागो विधीयते । तदा च विशेषणानामविधाने कथं तद्विशिष्टस्य यागस्य विधिरिति बलात् सगुणस्य कर्मणो विधानमायाति । यदा चैवं न्यायस्तदा एतस्येत्येवं धर्मकस्येति व्याख्येयम् । अत्र च 'यागप्रवृत्तौ सत्यां साम्न: करणमुपपद्यते न तु पूर्वम्' इत्याक्षिण्य प्राभाकरैः 'प्रतीतिपौर्वापर्ये क्त्वाश्रुतिर्न प्रयोगपौर्वापर्ये' इत्यादि समर्थित
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544