Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
४०७
.5
आह्निकम् ]
प्रमाणप्रकरणम् संशय इव दशितः । अब्राह्मणोऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति । 'को ह वै तद्वद यदमुष्मिब्लोकेऽस्ति वा न वेति दृष्टफलं किमपि कर्मस्तोनुच्यते।
'शोभतेऽस्य मुखं य एवं वेदेति विद्याप्रशंसैषा। शोभते इति शिष्यरुद्वीक्ष्यमाणस्य मुखमिति। सर्वान् कामानबाप्नोति इति सर्वत्वं प्रकृतापेक्षम्। स्तुत्यर्थञ्चाश्वमेधाध्ययनेऽपि तत्फलवचनम् ।
_ 'हिरण्यं निधाय चेतव्यमिति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्याञ्च चयनं प्रतिषिध्यते । अनुपहितहिरण्यायां पृथिव्यामग्निर्न चेतव्यो न पुनर्न चेतव्य एव तस्यामिति ।
'आदित्यो यूप' इत्थमञ्जने सति तेजस्वितया यूपस्यादित्यरूपता स्तुतये कथ्यते । तत्कार्यकारित्वाच्च यजमानः प्रस्तर उच्यते। न हि मुख्ययैव वृत्त्या लोके 10 शब्दाःप्रवर्तन्ते, गौण्यापि वृत्त्या व्यवहारदर्शनातः । एवं वेदेऽपि तेषां तथा प्रयोगो भविष्यति । इत्थश्च मन्त्रेष्वप्यन्द्रया गार्हपत्योपस्थानमविरुद्धम् । एवं स्तुतिनिन्दास्तुतिः। को ह वै तद्ववेति यदुच्यते तद् दृष्टफलं कर्म स्तोतुमुच्यते । 'दीक्षितशालायामुपभद्रादिप्रचारकाले 'दिक्ष्वतीकाशान् कुर्यात्' इति श्रूयते । अतीकाशा धूमनिर्गमनविवरप्रदेशाः। किमति कुर्यादित्याकाङ्क्षायां वाक्यशेष: 'को ह वै तद्वेद' । 'को हि 15 तदन्यत् स्वर्गादि फलं जानाति यदमुष्मिल्लोके भवति वा न वा' इति । एतत्त्वतीकाशकरणं दृष्टफलमेव, दृष्टेन धूमनिर्गमनलक्षणेन फलेन फलतत्त्वादस्येति स्तुतिः।
विद्याप्रशंसा गर्गत्रिरात्रब्राह्मणज्ञानस्तुतिः। सर्वत्वं प्रकृतापेक्षमिति । पूर्णाहुत्या सर्वान् कामानवाप्नोति । सर्वकामफलस्य दर्शपूर्णमासादिकर्मसमूहस्य निमित्त आहवनीये प्राप्यमाणे पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति स्तुतिः । एवं तर्हि 20 अन्तर्धानादिफलानामपि कर्मणामाहवनीयो निमित्तं प्राप्त इत्याह प्रकृतापेक्षमिति । प्रकृतानि यान्यग्निहोत्रादिकर्माणि तेषां निमित्तं पूर्णाहुत्या आहवनीयः प्राप्यते, तस्मिन् प्राप्त प्रस्तुतानि कर्माण्यनुष्ठीयन्ते अग्निहोत्रादिकानि, ततस्तत्तत्फलमिति । दृष्टश्च प्रकृतापेक्षः सर्वशब्दः 'सर्वमनेन भुक्तम्' इतिवत् । अश्वमेधाध्ययनेऽपीति । आस्तां तावदश्वमेधानुष्ठानं योऽपि वेद सोऽपि मृत्युं तरतीत्यश्वमेधानुष्ठानस्यैव स्तुतिः। 8
अञ्जने सति घृतादिना। तत्कार्यकारित्वाद् यज्ञनिर्वर्तकत्वाद् यजमानकार्यकारित्वं प्रस्तरस्य । ऐन्द्रया गार्हपत्योपस्थानमविरुद्धमिति इन्द्रप्रतिपादकानां
Loading... Page Navigation 1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544