Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
आह्निकम् ]
प्रमाणप्रकरणम्
मर्था इति लोकव्यवहारतस्तद्वयुत्पत्तिसम्भवात् । नापि सम्भवन्त्यपि मन्त्रेभ्योऽर्थप्रतीतिः ग्रहैकत्वप्रतीतिवदविवक्षिता भवितुमर्हति, अविवक्षानिवन्धनस्य कस्यचिदप्यभावात, ग्रहादिवचनान्तरनितिसंख्यत्वात् सोमावसेकनिहरणस्य च सम्मार्गकार्यस्य सर्वग्रहसाधारणत्वाद, ग्रहम् इति विभक्तश्च कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तेः, युक्तमेकत्वमविवक्षितमिति कथयितुम् । इह तु 'बहिर्देवसदनं दामी'- 5 त्येवमादिवाक्यक्रियमाणं ऋतूपयोगिद्रव्यादिप्रकाशनम् तस्य विध्यपेक्षितत्वान्मन्त्रेण स्मृतं कर्म करोति । तथाक्रियमाणमभ्युदयकारि भवति इति न यज्ञाङ्गप्रकाशनमविवक्षितम् । अतो नोच्चारणमात्रोपकारिणो मन्त्राः । जपमन्त्राणान्तु 'पावमानी जपेदिति विधिनैव तावन्मात्राक्षेपणानार्थेन प्रकाशितेन प्रयोजनमिति । किं तत्र क्रियते ? यत्र तु जपेदिति विधिर्न श्रूयते न तत्र तदर्थः प्रतीयमानोऽपेक्ष्यमाणश्चो. 10 पेक्षितुयुक्तः।
___ ननु यदि जपेदिति विधेर्वैष्णव्यादिषु नार्थो विवक्ष्यते तहि स्वाध्यायोऽध्येतव्यः इत्यक्षरग्रहणमात्रविधानात् सर्वस्य वेदस्याविवक्षितार्थत्वं स्यात् । एतच्च
ग्रहैकत्वप्रतीतिवदिति । ‘ग्रहं सम्माष्टि' इत्यत्र ग्रहं निर्दिश्य सम्मार्गो विधीयते । निर्देशस्तु वचनान्तरनितिस्य भवति, वचनान्तरेण च नवसंख्योऽसौ विहित इत्येकत्वा- 15 विवक्षा। सोमावसेकः सोमावलेपः। अपेक्ष्यमाणश्चेति । यथा 'बहिर्देवसदनमि'त्यस्य द्रव्यप्रकाशनं योऽर्थः स विधिना अपेक्ष्यते ।
• सर्वस्य वेदस्याविवक्षितार्थत्वं स्यादिति । 'ननु कथमविवक्षितार्थत्वम्, स्वाध्यायाध्ययनविधेः स्वाध्यायोऽध्येतव्यः' इत्यस्यार्थज्ञानपरत्वादित्याह 'अक्षरग्रहणमात्रविधानात्' इति । 'स्वाध्यायोऽध्येतव्यः' पाठेनामुखीकर्तव्य इति हि तस्यार्थः । दृष्टो 20 हि तस्यार्थः कर्मावबोधनमिति । अतरग्रहणमात्रस्य निष्फलत्वादवश्यं विधिना प्रवर्तकशक्त्यविधाताय फलान्तरं कल्प्यम्। यावच्च कल्प्यते तावद् दृष्टमेवार्थावबोधनं लचित्यादि प्रथमाह्निकारम्भ एव प्रपञ्चितमिति। ननु 'यद् ऋचोऽधीते घृतकुल्या भवन्ति, यद् यजूष्यधीते मधुकुल्या भवन्ति' इति ऋगाद्यध्ययनात् फलान्तरश्रवणात् कथमर्थावबोध एव फलमिति । अतिप्रसिद्धोऽयमर्थः, प्रथमसूत्र एव मीमांसायामस्य विचारणादत 25 एवाह एतच्च शास्त्रान्तर इति । 'अन्यार्थत्वे स्वाध्यायस्यावगते तेषामर्थवादतयैव समन्वयः' इत्याधुत्तरमत्र ।
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544