Book Title: Nyayamanjari Part 01
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
आह्नकम् ]
प्रमाणप्रकरणम् रभिलष्यते इहापिदौर्गत्योद्वेगादासन्नतयव पशवः काम्यन्ते । तस्माद् वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः' इत्यादिवचनोपदिष्ट सामान्यसुखसाधनादृष्टनिबन्धनवेयम्। इहाकृतकर्मणांवृष्टिपश्वादिसम्पदिति न बृहस्पतिमतवदकर्मनिमित्तं फलम्। नापि कर्मफलसाध्यसाधनभावनियमव्यवहारोल्लङ्घनमिति । यच्च कारोः क्वचित् फलसंवादे समाधानमुक्तम्
'फलति यदि न सर्व तत् कदाचित् तदेव ।
ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते' ॥ इति । तेन साप्पनियतफलव स्याद् । न हि तत् कर्मान्तरमासंसारं प्रतिबन्धकं भवति फलोपभोगाद्धि तस्यावश्यं क्षयेण भवितव्यम् । प्रतिबन्धके च क्षीणे कारीर्या स्वफलं तदा दातव्यमेव । साप्यदत्तफला न क्षीयते एव इत्येवं जन्मान्तरे 10 तत्फलसम्भवात् तस्य अनियतफलत्वम् । अनेन च प्रकारेण चित्रादेरप्यनियतफलत्वमस्माभिरिष्यते एव यत्र सम्यक प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्भः कल्पते । सर्वथा र द्यःफलत्वमात्रवर्ज समानयोगक्षेमा कारी चित्रेष्टिः । एतेन ब्रह्मवर्चसवीर्यान्नाद्यग्रामादिकामेष्टयोऽपि व्याख्याताः। तस्माद् यथाश्रुतमेव बोद्धव्यम् ।
। यदप्यभ्यधायि समग्राङ्गोपसंहारेण काम्यकर्मप्रयोगात् कुतः कर्मणो वैगुण्यावसरः ? इति तदप्यसारम् । सर्वाङ्गोपसंहारेण प्रवृत्तावपि प्रमादादसंवेद्यमानवगुण्यसम्भवात् । स च विचित्रः प्रदशितो भाष्यकारेण । तस्मात् पूर्वोक्त एव प्रतिसमाधानमार्गः श्रेयान् । कर्मणामदृष्टद्वारैव फलजनकत्वम्
20 यत् पुनः पूर्वपाक्षिकेण कथितं कालान्तरे कर्माभावात् कुतः फलमिति, तदपि न सम्यक्
यथाश्रुतमेव स्वर्गादिफलापेक्षयैव शेषत्वमिति ।
प्रदर्शितो भाष्यकारेणेति । 'कर्मक साधनवैगुण्यात्' इति सूत्रव्याख्याने प्रदर्शितः, तथैव प्राक् प्रतिपादितोऽस्माभिः ।
Loading... Page Navigation 1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544