Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
मालभिवेशः] • नृ० र० को०-उल्लासर, परीक्षण १
ते स्युदक्षिणतो विभोर्नवनवखखोचितान्यासना.. न्यध्यास्य प्रतिभाविशेषविजितेन्द्रज्या सभापण्डिताः।
वामेनास्य पुनः सुता नरपतेनैपुण्यभाजो जना...... ... ये चान्येऽभिनयप्रवीणमतयो नृत्येष्वमिज्ञाः पुनः॥ ११८
पृष्ठे चास्य वराङ्गना नरपतेः स्युरिनार्यो लसत्
तारुण्याकरभूमयो वसतयो लावण्यलीलाश्रियाम् । चित्रालतिभूषिताः सिततरैर्नेत्राञ्चलैः कामिना ___ यूनां चित्तविवेकवैभवमलं संच्छादयन्त्यो निजैः॥ ११९ चञ्चद्रनमयोरुनूपुररणत्कारैर्विलासोल्लसद्-.
भावैर्मानससंभवं निजनिजैरुद्वोधयन्त्योऽन्वहम् । संसिञ्जत्करचारुचामरमरुत्संवीजयन्त्यः स्मित___ ज्योत्लाशुभ्रितदिङ्मुखाः परवशीकारैकसत्कर्मणा ॥ १२० अग्रे वेत्रधरा नृपेङ्गितविदो मान्येतरज्ञानिनो
दक्षा रक्षणकर्मणि प्रतिपदं संप्राप्तसंवेदकाः। प्रोवञ्चज्जयजीवमङ्गलशिरःसेवा विदग्धाः सदा • तिष्ठेयुः परितः समीरितदृशो नित्यं नृपस्याग्रतः॥ १२१ शश्वद्राजकुलोद्भवाः सुनिपुणा नित्यानुरक्ता नृपे
नो भिन्ना न च संहता परिगतान्योन्यानुरागस्टहाः । स्पर्धाबन्धमनोहरा परिगतानेकास्त्रविद्योद्धरा
स्तिष्ठेयुः परितोऽस्य रक्षणविधावुद्यत्समस्तायुधाः ॥ १२२20 - नानादेशविचारचारुमतयो नाट्यागमे पारगा
वैदग्ध्यामृतवाहिनीजलधयश्चाञ्चल्यलेशोज्झिताः। द्रष्टारो विविधक्षितीश्वरसभास्थानस्य मानेप्सवो वर्तेयुः परितोऽस्य बन्दिनिवहास्तत्कर्मसंशंसिनः॥ १२३
॥ इति सभासन्निवेशः॥
15
...
25
[पूर्वरङ्गः।] एवं तत्र समग्रलक्षणपरीवारे सभानायके- .. .. ___ऽध्यासीने रुचिरोरुमौक्तिकमणिप्रायं सुसिंहासनम् । 1 Bo °न्द्रेस्याः। 2 ABC मलः। 3 BG सेवादि ।
-

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166