Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
पार्श्व कटी च ]
नृ० ८० को०- उल्लास १, परीक्षण १
[ अथ पार्श्वम् । ] उन्नतं च नतं चैव प्रसारितविवर्तिते । तथापसृतमित्युक्तं पार्श्व पञ्चविधं बुधैः ॥
*
नितम्बां सभुजैर्व्यक्तमुन्नतैरुन्नतं मतम् । नियोज्यं नाटके तज्ज्ञैरपसर्पणकर्मणि ॥ ॥ इति उन्नतम् ॥ १ ॥
*
नतबाहुनितम्बांसं नतं स्यादुपसर्पणे ॥ ॥ इति नतम् ॥ २ ॥
*
प्रसारितं तूभयतो 'विस्तारात् स्यान्मुदादिषु ॥ ॥ इति प्रसारितम् ॥ ३॥
*
*
विवर्तिकत्रिकं पार्श्व विवर्तितं विवर्तनात् ॥ ॥ इति विवर्तितम् ॥ ४॥ • भवेदुपसृतं पार्श्व विवर्तितविवर्तमात् । निवर्तने प्रयोगोऽस्य नृत्य विद्भिश्चिकीर्षितः । प्रयोज्यमेतन्नाट्ये तु परावृत्तौ नटस्य तु ॥
॥ इत्यपसृतम् ॥ ५॥ ॥ इति पञ्चविधं पार्श्वम् ॥
*
[ अथ कटी। ]
कटी पञ्चविधा प्रोक्ता विवृत्तो द्वाहिता तथा । छिन्ना च कम्पिता चेति रेचितेत्यथ लक्षणम् ॥
विदधाति कटीं यां तु नृत्यगः प्रत्यगाननः । विवर्त्तितामभिमुखीं विवृत्ता सा विवर्तने ॥ ॥ इति विवृत्ता ॥ १ ॥
*
७८६
७८७८
७८८
७८९
७९०
७९१ 15
10
७९२ 20
७९३
1 BO पार्श्वा | 2 ABC नितंबोंस | 3 ABO °स्तारास्यान्मदादिषु । of सं. र. अ. ७ श्लो. ३०५ प्रसारितं तूभयतो विस्तारात् स्यान्मुदादिषु । of च Ms स्तारे स्यान्मु ( A. s-s ) Compare also ना. शा. (as-s) अ. १०, श्लो. १४ आयामनादुभयतः पार्श्वयोः स्यात् प्रसारितम् । and श्लो. १६ प्रसारितं प्रहर्षादौ । 4 ABO °र्तितवि' । 5 ABC द्वा' | 6 ABC त्यतल° । 7 ABC विवर्ता ।

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166