Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 142
________________ 5 10 15 20 १२० 25 नृ० १० को०- उल्लास २, परीक्षण २ [ मार्गचार्य: । ] समपादा स्थिताad शकटास्या च विच्यवा । अध्यधिका चाषगतिरेलका क्रीडिता तथा ॥ समोत्सरितमत्तल्लीमत्तल्युत्खण्डिताडिता । स्पन्दितापस्पन्दिताख्या बद्धा च जनिताभिधा ॥ ऊरूद्वृत्तेत्यथ ब्रूमः षोडशाकाशिकीरिमाः । अतिक्रान्ताप्यपक्रान्ता पार्श्वक्रान्ता ऊर्ध्वजानुरलाता च सूची नूपुरपादिका । दोलापादा दण्डपादा विद्युद्घान्ता भ्रमयपि ॥ भुजङ्गत्रासिता क्षिप्ता विद्धोत्तेति कीर्तिता । भरताभिमताचार्यो द्वात्रिंशन्मिलितास्तु ताः ॥ मृगलुता ॥ www.www [ भौम्यश्चार्यः । ] स्थानेन समपादेन कृत्वा पादौ निरन्तरौ । नटः समनखौ तिष्ठेत् समपादा तदोदिता ॥ मनु (? सा तु चारी चरणतो (? तः) प्रोक्ता कथमियं तथा । यतः स्थानसमा नैवं प्रचारस्य तु योग्यताम् । अङ्गीकृत्य प्रवृत्तेयं चारीस्थानेऽप्यसौ ततः ॥ ॥ इति समपादा ॥ १ ॥ * चरणान्तरपार्श्वं चेन्नीत्वाग्रतलसञ्चरः । अन्तर्जानु स्वस्तिकत्वं प्राप्यते च तथेतरः ॥ खपार्श्व नीयते पादो विकृष्यैतेन चेत्तदा । स्थितावर्ता भवेच्चारी, ॥ इति स्थितावर्ता ॥ २ ॥ * [ माचार्यः शकटास्या पुनर्यथा ॥ प्रसारितो भवेद्यत्र पादोऽग्रतलसश्चरः । उद्वाहितमुरो देहपूर्वभागः समुन्नतः । शकटक्षेपणे चास्या विनियोगः प्रकीर्तितः ॥ ॥ इति शकटास्या ॥ ३॥ * १२ १३ १४ १५ १६ १८ १९ २० २१ 1 BO स्नानेन ; cf. स्थानकं समपादाख्यमास्थाय धरणी क्रमात् । बेमः in भ. को. पृ. ७०३.

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166