Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
10
15
20
१२०
25
नृ० १० को०- उल्लास २, परीक्षण २
[ मार्गचार्य: । ]
समपादा स्थिताad शकटास्या च विच्यवा । अध्यधिका चाषगतिरेलका क्रीडिता तथा ॥ समोत्सरितमत्तल्लीमत्तल्युत्खण्डिताडिता । स्पन्दितापस्पन्दिताख्या बद्धा च जनिताभिधा ॥ ऊरूद्वृत्तेत्यथ ब्रूमः षोडशाकाशिकीरिमाः । अतिक्रान्ताप्यपक्रान्ता पार्श्वक्रान्ता ऊर्ध्वजानुरलाता च सूची नूपुरपादिका । दोलापादा दण्डपादा विद्युद्घान्ता भ्रमयपि ॥ भुजङ्गत्रासिता क्षिप्ता विद्धोत्तेति कीर्तिता । भरताभिमताचार्यो द्वात्रिंशन्मिलितास्तु ताः ॥
मृगलुता ॥
www.www
[ भौम्यश्चार्यः । ]
स्थानेन समपादेन कृत्वा पादौ निरन्तरौ । नटः समनखौ तिष्ठेत् समपादा तदोदिता ॥ मनु (? सा तु चारी चरणतो (? तः) प्रोक्ता कथमियं तथा । यतः स्थानसमा नैवं प्रचारस्य तु योग्यताम् । अङ्गीकृत्य प्रवृत्तेयं चारीस्थानेऽप्यसौ ततः ॥
॥ इति समपादा ॥ १ ॥
*
चरणान्तरपार्श्वं चेन्नीत्वाग्रतलसञ्चरः । अन्तर्जानु स्वस्तिकत्वं प्राप्यते च तथेतरः ॥ खपार्श्व नीयते पादो विकृष्यैतेन चेत्तदा । स्थितावर्ता भवेच्चारी,
॥ इति स्थितावर्ता ॥ २ ॥
*
[ माचार्यः
शकटास्या पुनर्यथा ॥ प्रसारितो भवेद्यत्र पादोऽग्रतलसश्चरः । उद्वाहितमुरो देहपूर्वभागः समुन्नतः । शकटक्षेपणे चास्या विनियोगः प्रकीर्तितः ॥ ॥ इति शकटास्या ॥ ३॥
*
१२
१३
१४
१५
१६
१८
१९
२०
२१
1 BO स्नानेन ; cf. स्थानकं समपादाख्यमास्थाय धरणी क्रमात् । बेमः in भ. को.
पृ. ७०३.

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166