Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 143
________________ विच्यवा] नृ०२० को०-उल्लास २, परीक्षण २ विच्युतौ समपादात(? या)श्चरणौ चेत्तलाग्रतः। निकुट्टयेतां धरिणीं विच्यवा प्रोच्यते तदा ॥ ॥इति विच्यवा ॥४॥ वामः पादो दक्षिणांहेः पार्श्वदेशे निपात्यते। ततोऽपमृत्य दक्षः खे पार्श्वे व्यस्रतया स्थितः॥ सार्धतालान्तरत्वेन वामे पार्श्वे तथैव चेत् । दक्षिणो जायते व्यस्रस्तदा साध्यर्धिका भवेत् ॥ २४ ॥ इत्यध्यर्घिका ॥५॥ दक्षिणे(?णा) ितालमात्रं पुरः स्मृ? कृत्वा द्वितालिकाम् । पृष्ठे याते समं पादावीषदुत्प्लुतिपूर्वकम् ॥ द्रुतोत्लुतोऽपमृत्यैव चरणावुपसर्पतः। पुनरुत्प्लुत्योऽपमृत्य कुर्यातामुपसर्पणम् । संत्रासादिव यत्रेयं बुधैश्वाषगतिः स्मृता॥ ॥ इति चाषगतिः ॥ ६॥ किश्चिदुत्प्लुत्य पततो बत्राग्रतलसश्चरौ । क्रमेण चरणौ सेयमेलकाक्रीडितोदिता ।। ॥ इत्येलकाक्रीडिता ॥ ७॥ निहितेऽन्यस्य पादस्य मध्येऽग्रतलसश्चरे । कृते जङ्घाखस्तिकेऽन्यपादेऽग्रतलसञ्चरे ॥ घूर्णन्तौ यत्र कुर्वातेऽपमृति चोपसर्पणम् । समोत्सरितमत्तल्ली चारीयं मध्यमे मदे ॥ ॥ इति समोत्सरितमत्तल्ली ॥ ८॥ अर्धव्यस्रौ यत्र पादौ जङ्घाखस्तिकमागतौ। भूमिश्लिष्टाखिलतलौ घूर्णन्तौ वोपसर्पतः। अथापसर्पतः सोक्ता मतल्ली तरुणे मदे ॥ . . ॥ इति मतली ॥९॥ अंहिः कनिष्ठयाङ्गुल्या तथाङ्गुष्ठेन च क्रमात् । १६ नृ० रन.

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166