Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 141
________________ नृ० २० को० - उल्लास २, परीक्षण २ द्वितीयोछासे द्वितीयं परीक्षणम् । विश्लिष्टा हरिणतानि दधती तिर्यखा कातरा जङ्घालङ्घनिकां गतिं प्रकुरुते तन्मन्द्रिणा ताडिता । विद्युद्भान्तिवशेन वैरिवनिता यस्योरुवेणीयुतेः संत्रासं भुजगोचितं विदधती नो कस्य हास्यास्पदम् ॥ * [ चारी ।] www ४ I 15 चारीपदं तत्र चरेर्हि धातोरियं ततो ङीषि च भाव इष्टम् । कराञ्चितस्तच्चरणप्रदिष्टस्तत्साधकत्वेऽतिशयेन धीरैः ॥ विचित्रजङ्घाचरणोरुक व्यश्चिताक्रियाज्ञैर्गदितात्र चारी । भेदांस्तदीयानभिदध्महे तो मुनिप्रणीतं निगमं निरीक्ष्य ॥ तत्राङ्गिणैकेन हि जायमाना चारीति चार्येव तु कथ्यतेऽत्र । सैवात्र पादद्वयनिर्मिता बेचारी प्रदिष्टा करणं मुनीन्द्रैः ॥ नृत्तस्य चोक्तं करणात्पृथक्त्वेनैतद्यतोऽदञ्चरणप्रधानम् । सैवेह धा(?चा)रीकरणत्रये [ण] विनिर्मिता खण्डमिति प्रसिद्धा ॥ तैर्वा चतुर्भिस्त्रिभिरेव साध्या चारी स ( (म ) ता मण्डल' मत्र खण्डैः यत्रे भव (?) या त्रिभिरत्र खण्डैः खण्डै [चतुर्भि] तु[र]त्रके तु ॥ ६ सेयं प्रदिष्टा द्विविषेह भौमीत्याकाशिकीत्येव च मार्गजाताः । प्रत्येकशः षोडश भूमिजाता आकाशजा' देशभवा द्विधा च ॥ त्रिंशत्सपञ्चाः किल भौम्य इष्टा एकोनिता विंशतिरभ्रजाताः । पञ्चाशदुक्ता अधिकाश्चतुर्भिरुभय्य एवं मिलितास्तु जाताः ॥ तन्मार्गजा देशभवा मिलित्वा जाताश्च चार्यः षडशीतिसंख्याः । हस्ते तथा चाभिनये च गत्यां पादो यदा यो नटकेप्सितः स्यात् ॥ तदीयसंपत्त्युचितात्र चारी कार्या परा तूचितमादधाना । अन्योन्यमेवं नियमादियं तु व्यायामवाच्या भवतीह चारी ॥ अधोदिशामः खलु ताः समस्ता विभज्य चारीर्मुनिसंमतेन । तल्लक्षणं चाभिदधे निरीक्ष्य मुनिप्रणीतान्निखिलान्निबन्धान् ॥ ८ 20 wwwwwww चारी ] mm * ११९ १० ३ 10 ५. १०. ११ 1 BC मंत्र | In A the anusvāra is scratched. 2 ABC आकाशजातादेशभवा द्विधा व च । 25

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166