Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
10
15
20
25
१२२
० २० को ० - उल्लास २, परीक्षण २
रेचकस्यानुसारेण शनैः कुर्याद्गतागतम् । ar सोत्खण्डिता हस्तो रेचितोऽत्रेति केचन ॥ ॥ इत्युत्खण्डिता ॥ १० ॥
अग्रेण चाथ पृष्ठेन यत्राग्रतलसञ्चरम् । ताडयेच्चरणं पादः समः सोक्ताडिताभिधा || ॥ इत्यड़िता ॥ ११ ॥
*
पञ्चतालान्तरं तिर्यगर्दिक्षः प्रसारितः । निषण्णोरुसमो वामः स्पन्दिता सोच्यते बुधैः ॥ ॥ इति स्पन्दिता ॥ १२ ॥
*
एषैवाङ्गविपर्यासाचार्यपस्पन्दिता मता ॥ ॥ इत्यपस्पन्दिता ॥ १३ ॥
स्वस्तिकीकृत्य जङ्घे द्वे ऊर्वोर्बलनमाचरेत् । भक्त्वाथ स्वस्तिकं पादौ क्रियेतां मण्डलभ्रमम् । ततः पार्श्व गते खं खं यत्र बद्धेति सा मता ॥ ॥ इति बद्धा ॥ १४ ॥
*
वक्षःस्थो मुष्टिको हस्तः पादोऽग्रतलसञ्चरः । अन्यकरा' यथाशोभं चारी सा जनितोच्यते ॥ मुख्या पादक्रिया चास्यामितिकर्तव्यतेतरा । एतां देशीविदः केचिदाहुर्मुशल पादिकाम् || ॥ इति जनिता ॥ १५ ॥
*
पाणिरङ्गेतलसञ्चरस्य यदा भवेत् । अन्यापृिष्ठाभिमुखी जङ्गा च वलिता यदा ॥ एतद्विपर्ययाद्वाथ जङ्घा च नतजानुका । स्यादन्यजङ्घाभिमुखी लज्जेर्ष्यादौ नियोजिता ॥ ऊरूत्ताभिधा चारी चारीविद्भिस्तदोदिता । ॥ इति ऊरूट्टत्ता ॥ १६ ॥
*
1 ABC अन्यक्यरा ।
[ उत्खण्डिता
३१
३२
. ३३
३४
३६
३७
३८
३९

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166