Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
5
10
15
20
११६
० २० को०-उल्लास २, परीक्षण ३
कुहितवरणः पूर्व लुठितोऽङ्गुलिपृष्ठतः । पश्चान्निकुट्टितस्थाने भवेडुमरुकुट्टिता ॥ ॥ इति डमरुकुट्टिता ॥ ९ ॥
*
पादद्वयकृता सा चेडुमरुद्वयकुहिता ॥
॥ इति डमरुद्वयकुट्टिता ॥ १० ॥
कुहितञ्चरणः पूर्वं पुरतोऽङ्गुलिपृष्ठतः । स्थापितः कुहितः स्थाने पुरःक्षेपनिकुहिता ॥ ॥ इति पुरः क्षेपनिकुट्टिता ॥ ११ ॥
पश्चात् क्षेपाच सा प्रोक्ता पश्चात्क्षेपनिकुहिता ॥ ॥ इति पश्चात्क्षेपनिकुट्टिता ॥ १२ ॥
*
पार्श्वतश्च पुनःक्षेपात्पार्श्वक्षेपाख्यकुट्टिता ॥ ॥ इति पार्श्वक्षेपकुट्टिता ॥ १३ ॥
कुट्टितश्चरणः पूर्व पुरःपञ्चान्निवेशितः । त्र्याभावात् पुनश्चापि पुरः पश्चात्तदन्यथा । कुहितञ्च ततः स्थाने चतुष्कोणाख्यकुहिता ॥ ॥ इति चतुष्कोणकुट्टिता ॥ १४ ॥
*
कुहितः प्रथमं पादः पुरःपञ्चान्निवेशितः । मध्ये निवेशितश्चायं पुनस्तत्रैव कुहितः । मध्यस्थापनकुट्टाख्या चारी चान्वर्थलक्षणा ॥ ॥ इति मध्यस्थापनकुट्टा ॥ १५ ॥
*
हितश्चरण: पूर्व क्षिप्त चापि खपार्श्वके । निक्षिप्तचापि मध्ये च तत्रापि च निकुट्टितः । सा तिरश्चीनकुट्टाख्या प्रोक्ता 'सार्धप्रसारिका ॥
॥ इति तिरश्चीनकुट्टा अर्धप्रसारिका वा ॥ १६ ॥
*
[ डमरुकुट्टिता
२०
२१
२२
२३
२४
२५
२६
२७
...
10 चतुरकोणाख्य' | AB चतुष्कोणाख्य । 2 drops from श्चापि इति तिर' | 3 सार्थप्रचारिका । क. नि. पृ. ३१६ (सं. ८ )

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166