Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
नृ० र० को०-उल्लास २, परीक्षण ३ [ देशीचार्यः रेचको भोत् ॥२॥ कटिरेचकं लक्षयति। सर्वतो भ्रमणमिति । तच्च भ्रमरीमेदेष्वनुगतं द्रष्टव्यम् ॥३॥ कण्ठरेचकं लक्षयति ग्रीवाया इति॥
अथवा ॥ ४॥कलानिधेमध्यात् ॥ भरतानुक्रमे सति कोहलायुक्तत्वाद् द्रष्टव्यम् ।
लोके मुडपसंज्ञकाचारीविशेषा अपि देशीचारीष्वेवान्तर्भूता मन्तव्या । यथा
[देशीचार्यः] अथ पादनिकुद्दाख्यचारीणां लक्षणं ब्रुवे। पादकुट्टनचारी तु लोके मुडुपसंज्ञिका ॥ तस्यास्तु षहवो भेदा दिनमात्रं चोच्यते मया। .. सव्यापसव्यवलनं पादचारीषु चोच्यते ॥ निकुटनं तु पादेन ताडनं स्यान्महीतले। उद्देशः क्रियतेऽन्वर्थश्चारीणां खो चितो मतः॥ पुर:पश्चास्सरा नाम पश्चात्पुरःसरा तथा। त्रिकोणचारी पश्चाच तथैकपादकुहिता ॥ पादद्वयनिकुहाख्या पादस्थिति निकुट्टिता। क्रमपावनिकुट्टा च पार्श्वद्वयचरी तथा ॥ चारी डमरुकुहाख्या डमरुद्वयकुहिता। पुरःक्षेपनिकुटा च पश्चात्क्षेपनिकुहिता॥ पार्श्वक्षेपनिकुटा च चतुष्कोणाख्यकुहिता । मध्यस्थापनकुटा च तिरश्चीनाख्यकुहिता ॥ चारी च पृष्ठलुलि(?ठि)ता पुरस्ताल्लुलि(?ठि)ता तथा । अनुलोमविलोमाख्या प्रतिलोमानुलोमिका ॥ समपादनिकुटा च चक्रकुनिका ततः। मध्यचक्रा ततो मध्यलुठिता चक्र (१वक्त्र)कुहिता ॥ पञ्चविंशतिसंख्या[श्च] कीर्तिता बर्थयोगतः। एवमन्याश्च कर्तव्याश्चार्यश्चान्वर्थलक्षणाः ॥
1 50 भ्रमण कलानिधेमध्यात् मिति। A has the same reading but there is a mark of deletion on it like this: "कलानिधेर्मध्यात्"। 2 ABC मधुप कलानिधि सं. र. पृ. ३१३ । 3 ABO सोचितो of. स्वोचितो। क. नि. पृ. ३१३. (सं. र.)। 4 पादस्थिति। क. नि. पृ. ३१३ (सं. र.)। 5 of. वक्त्रकुट्टिता। क.नि. पृ.३१३ (सं.र.)

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166