Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 159
________________ नृ० १० को ० - उल्लास २, परीक्षण ३ कुञ्चि (? हितश्चरणः पृष्ठे लुठितोऽङ्गुलिपृष्ठतः । पुनश्च कुतिस्थाने सा पृष्ठलुठिताभिघा ॥ ॥ इति पृष्ठलुठिता ॥ १७ ॥ पृष्ठता] * पुरस्ताच कृता सैव पुरस्तालुठिताभिधा ॥ ॥ इति पुरस्तालुठिता ॥ १८ ॥ त्रिकोणचारी या चारी त्वनुलोमविलोमगा । स्वस्थाने स्थापितपदा ततस्तत्रापि कुहिता । सानुलोमविलोमाख्या चारीयं परिकीर्तिता ॥ ॥ इत्यनुलोमविलोमा ॥ १९ ॥ * विपरीत प्रचारा सा प्रतिलोमविलोमिका ॥ ॥ इति प्रतिलोमविलोमिका ॥ २० ॥ * निहितौ समौ पादी स्थितौ चाङ्गुलिपृष्ठयोः । समपादनिकुट्टा च कीर्तिता त्वर्थलक्षणा ॥ ॥ इति समपादनिकुट्टिता ॥ २१ ॥ * कुहितं चरणं पञ्चाङ्गामयित्वा च विन्यसेत् । कुयेच ततः स्थाने चक्रकुट्टनिका मता ॥ ॥ इति चक्रकुट्टनिका ॥ २२ ॥ * कुयित्वा च विन्यस्य लुठितश्च निकुहितः । सा मध्यलुठिता चेति कीर्तितान्वर्थनामका ॥ ॥ इति मध्यलुठिता ॥ २३ ॥ * कुहयित्वा च विन्यस्य भ्रामितो लुठितस्ततः । कुहितः स पुनः स्थाने वक्त्रकुट्टनिकाभिधा ॥ ॥ इति वक्त्रकुट्टनिका' ॥ २४ ॥ * कुहयित्वा च विन्यस्य भ्रामयित्वा न्यसेत्ततः । निकट्टयेत्ततः स्थाने मध्यचक्रा प्रकीर्तिता ॥ ॥ इति मध्यचका ॥ २५ ॥ * 1 ABO चक्रकुट्टनिका. of वक्त्रकुट्टनिका । क. नि. पृ. ३१७ (सं. र. ). १८ ReTo १८ २९ ३१ 5 ३२ ३३ ३४ ३५ 15 20 ३६२०

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166