Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
नृ० १० को ० - उल्लास २, परीक्षण ३
कुञ्चि (? हितश्चरणः पृष्ठे लुठितोऽङ्गुलिपृष्ठतः । पुनश्च कुतिस्थाने सा पृष्ठलुठिताभिघा ॥ ॥ इति पृष्ठलुठिता ॥ १७ ॥
पृष्ठता]
*
पुरस्ताच कृता सैव पुरस्तालुठिताभिधा ॥ ॥ इति पुरस्तालुठिता ॥ १८ ॥
त्रिकोणचारी या चारी त्वनुलोमविलोमगा । स्वस्थाने स्थापितपदा ततस्तत्रापि कुहिता । सानुलोमविलोमाख्या चारीयं परिकीर्तिता ॥ ॥ इत्यनुलोमविलोमा ॥ १९ ॥
*
विपरीत प्रचारा सा प्रतिलोमविलोमिका ॥ ॥ इति प्रतिलोमविलोमिका ॥ २० ॥
*
निहितौ समौ पादी स्थितौ चाङ्गुलिपृष्ठयोः । समपादनिकुट्टा च कीर्तिता त्वर्थलक्षणा ॥
॥ इति समपादनिकुट्टिता ॥ २१ ॥
*
कुहितं चरणं पञ्चाङ्गामयित्वा च विन्यसेत् । कुयेच ततः स्थाने चक्रकुट्टनिका मता ॥ ॥ इति चक्रकुट्टनिका ॥ २२ ॥
*
कुयित्वा च विन्यस्य लुठितश्च निकुहितः । सा मध्यलुठिता चेति कीर्तितान्वर्थनामका ॥ ॥ इति मध्यलुठिता ॥ २३ ॥
*
कुहयित्वा च विन्यस्य भ्रामितो लुठितस्ततः । कुहितः स पुनः स्थाने वक्त्रकुट्टनिकाभिधा ॥ ॥ इति वक्त्रकुट्टनिका' ॥ २४ ॥
*
कुहयित्वा च विन्यस्य भ्रामयित्वा न्यसेत्ततः । निकट्टयेत्ततः स्थाने मध्यचक्रा प्रकीर्तिता ॥
॥ इति मध्यचका ॥ २५ ॥
*
1 ABO चक्रकुट्टनिका. of वक्त्रकुट्टनिका । क. नि. पृ. ३१७ (सं. र. ).
१८ ReTo
१८
२९
३१
5
३२
३३
३४
३५
15
20
३६२०

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166