Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 139
________________ क्रान्तादीनि ] नृ० २० को० -उल्लास २, परीक्षण १ चिबुकक्षेत्र हस्तौ क्रान्तमेतदुदीरितम् । शोके ग्लाने निर्जिते च विगृहीते नियुज्यते ॥ ॥ इति क्रान्तम् ॥ ३ ॥ नेत्रे निमीलिते पादौ यत्र विस्तारिताञ्चितौ । भुजौ विस्तारितावूर्वोर्विष्कम्भतमिदं मतम् । भटा (द्रा)सने त्वनावृष्टे (?) नियुक्तं ध्यानयोगयोः ॥ ॥ इति विष्कम्भतम् ॥ ४ ॥ * समौ पादावासनं च सममस्पृष्टभूतलम् । स्थानं तदुत्कटं योगध्यानसंध्याजपादिषु ॥ ॥ इत्युत्कटम् ॥ ५ ॥ * शरीरमलसं नेत्रे मन्थराकारधारिणी । हस्तौ स्रस्तौ विमुक्तौ च तदा स्रस्तालसं मतम् । व्याधिमूर्च्छामदग्लानिहानि भीतिषु तन्मतम् ॥ ॥ इति स्रस्तालसम् ॥ ६॥ * जानुनी भूमिसंस्थे चेत् स्थानं जानुगतं तदा । होमे देवार्चने दीनयाचने मृगदर्शने । क्रुद्धप्रसादने चैतत् कुसत्त्वत्रासने तथा ॥ ॥ इति जानुगतम् ॥ ७ ॥ * मुक्तजानूत्कटस्यैव जान्वेकं भूमिपृष्ठगम् । हवने सान्त्वने चैव सज्जने साधुकर्तृके । प्रसादने मानिनीनां विनियुक्तं महर्षिभिः ॥ ॥ इति मुक्तजानु ॥ ८ ॥ भूमिपातो विमुक्तं स्याद्धानि ( १ व ) क्रन्दादिषु स्मृतम् ॥ ॥ इति विमुक्तकम् ॥ ९ ॥ ॥ इति नवोपविष्टस्थानानि ॥ * ११७ ७९ ८० ८१ ८२ ८३ ८४ ८५ 1 ABO विष्कुम्भितम् | but see verse 10 and the footnote. 2 ABO धान्य । of योगे ध्याने भवेदेतत् स्वभावेन यदासने । सं, र, अ. ७ श्लो. ११००. 5 10 15 20 25

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166