Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 138
________________ १९६ नृ०र० को०-उल्लास २, परीक्षण १ [उपविष्टस्थानानि * समस्याऽस्तु सव्यस्य जानुशीर्षसमः परः। उद्धृतो दक्षिणः पादः कुश्चितः शैवमत्र तत् ॥ ॥ इति शैवम् ॥ १९ ॥ ७२ वामोऽग्रे कुञ्चितः पश्चादन्यः पादस्तु जानुना। पृथिवीं संश्रितो यत्र गारुडं स्यात्तदासनम् ॥ ॥ इति गारुडम् ॥ २०॥ वामः समः परो जानुबाह्यगुल्फमिलक्षितिः। चरणो विद्यते यत्र तत् कूर्मासनमीरितम् ॥ ॥ इति कूर्मासनम् ॥ २१॥ दक्षिणां तु यदा जवां वामोरोः पृष्ठदेशगाम् । विदधात्युपविष्टः सन् नागबन्धं तदादिशेत् ॥ ॥ इति नागबन्धम् ॥ २२ ॥ जानुनी भूमिसंलग्ने संयुते वियुते तथा । सौष्ठवाधिष्ठितं चाङ्गं तदा स्याद्वृषभासनम् ।। ____॥ इति वृषभासनम् ॥ २३ ॥ ॥ इति त्रयोविंशतिर्देशी'स्थानकानि ॥ 20 [उपविष्टस्थानानि ।] हस्तावूरू कटिन्यस्तो हृदयं किश्चिदुन्नतम्। .. विस्तारिताञ्चितौ पादौ स्थानं तत् खस्थमुच्यते ॥ ७७ ॥ इति स्वस्थम् ॥१॥ आसनं संश्रितस्त्वेकः परः किश्चित्प्रसारितः । शिरः पार्श्वगतं यत्र तन्मदालसमीरितम् । विपदौत्सुक्यनिर्वेदमदेषु विरहेषु तत् ॥ ॥ इति मदालसम् ॥ २॥ किश्चिद्वाष्पकले नेत्रे बाहुशीर्षगतं शिरः। 1 ABO °तिदे। 2 ABC एकपरः ef. एकः प्रसारितः किञ्चिदन्योऽद्रिस्त्वासनाश्रितः। सं. र. अ ७. श्लो १०९६. ७८

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166