Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
पाणिविद्धम् ] नृ० १० को०- उल्लास २, परीक्षण १ पाणिविद्धे भवेत्पाणिरङ्गष्टश्लेषिणी सदा ॥ ॥ इति पाणिविद्धम् ॥ ९ ॥
*
पाणिः पार्श्वन्तरस्थान्तः पाणिपार्श्वगते भवेत् ॥ ॥ इति पाष्णिपार्श्वगतम् ॥ १० ॥
*
समपादाग्रतः किञ्चिदपरश्चरणौ यदा । बाह्यपार्श्वतस्तिर्यक स्यादेकपार्श्वगतं तथा ॥ ॥ इत्येकपार्श्वगतम् ' ॥ ११ ॥
*
समस्य चरणस्यान्यश्चतुरङ्गुलमानतः । तिर्यकुश्चितजानुः स्यादेकजानुनते भवेत् ॥ ॥ इत्येकजानुनतम् ॥ १२ ॥
*
पाय समौ परावृत्ते कनिष्ठाष्ठकौ मतौ ॥ ॥ इति परावृत्तम् ॥ १३ ॥
*
द्वावृट्टी पाणिजङ्घोरुलिष्टभूमी प्रसारितौ । तिर्यगू भवेतां चेत् स्थानं समसूचि [त]दोदितम् ॥ ॥ इति समसूचि ॥ १४ ॥
*
युगपत् पुरतः पश्चात् सूचीपादौ प्रसारितौ । पृथग्वा कथितं स्थानं प्राज्ञैर्विषमसूचि तत् । चरणौ भूमिसंलग्नजानुगुल्फौ कचिन्मतौ ॥ ॥ इति विषमसूचि ॥ १५ ॥
*
भूसंलग्नोरुपाणिः स्यादेकस्तिर्यक् प्रसारितः । अन्योऽङ्गिः कुश्चितो यत्र खण्डसूचि मतं तदा ॥ ॥ इति खण्डसूचि ॥ १६ ॥
*
समस्याङ्गेः : परः पादः कुञ्चितीकृत्य पृष्ठतः । जानुसंघिसमत्वेनोत्क्षिप्तस्तद् ब्राह्ममुच्यते ॥
॥ इति ब्राह्मम् ॥ १७ ॥
*
एकं कृत्वा समं पादमीषदन्यस्तु कुञ्चितः । पुरः प्रसारितस्तिर्यगेतत् स्याद्वैष्णवं तदा ॥ ॥ इति वैष्णवम् ॥ १८ ॥
*
1 ABO तकम् ।
११५
६२
६३
६४
६५
६६
६७
६८
६९
७०
७१
5
10
15
20
25

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166