Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
अश्वक्रान्तम्] नृ०० को०-उल्लास २, परीक्षण १ .
विस्मये च विलासे च वरभार्यावलोकने। लीलायां भूरिसौभाग्यगर्वजे खाजवीक्षणे ॥
॥ इत्यवहित्थम् ॥ २॥
४८
एकः पादः समस्तस्य' पाणिदेशं गतोऽपरः। सूचीतालान्तरे चाथ समः पार्थे खके स्थितः॥ अश्वक्रान्तं तदा ज्ञेयं भारती चास्य दैवतम् । अश्वस्यारोहणारम्भे स्खलिते गोप्यगोपने ॥ प्रसूनस्तषकादाने तरुशाखावलम्बने । खाभाविके च संलापे विगलद्वस्त्रधारणे। विभ्रमे ललिते चैव प्रयोक्तव्यमिदं स्मृतम् ॥ .
॥ इत्यश्वक्रान्तम् ॥ ३॥ गतिं कर्तुं समुदिता यत्रोद्धृत्यैव नर्तकी । एकं पावमुदास्ते तदगतं न (१च)गतं तथा । गतिस्थित्योर्निरोधेन स्थानकं स्याद्तागतम् ॥
॥ इति गतागतम् ॥ ४॥ किञ्चिद्विवलितं गात्रं तद्दिक्षु चरणो यदा। कनिष्ठाश्लिष्टभूपृष्ठो भूलनाङ्गुलिकापरः। तदेतद्वलितं ज्ञेयं सामिलापविलोकने ॥.
॥इति वलितम् ॥ ५॥
20
५२
एकः पादः समस्त्वन्यः कुञ्चितोतलाङ्गुलिः। अग्रे तथोर्ध्वगो हस्तो कर्कटो मोहि(? टि)ताभिधे? धम्)। कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः॥
॥ इति मोटितम् ॥६॥ परिवर्तनतोऽङ्गानां पृष्ठतो विनिवर्तते? तितम्)॥
॥ इति विनिवर्तितम् ॥ ७॥ ॥ इति सप्त स्त्रीस्थानकानि ॥
25
1 Bo drop स्य।
१५ नृ० ०

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166