________________
अश्वक्रान्तम्] नृ०० को०-उल्लास २, परीक्षण १ .
विस्मये च विलासे च वरभार्यावलोकने। लीलायां भूरिसौभाग्यगर्वजे खाजवीक्षणे ॥
॥ इत्यवहित्थम् ॥ २॥
४८
एकः पादः समस्तस्य' पाणिदेशं गतोऽपरः। सूचीतालान्तरे चाथ समः पार्थे खके स्थितः॥ अश्वक्रान्तं तदा ज्ञेयं भारती चास्य दैवतम् । अश्वस्यारोहणारम्भे स्खलिते गोप्यगोपने ॥ प्रसूनस्तषकादाने तरुशाखावलम्बने । खाभाविके च संलापे विगलद्वस्त्रधारणे। विभ्रमे ललिते चैव प्रयोक्तव्यमिदं स्मृतम् ॥ .
॥ इत्यश्वक्रान्तम् ॥ ३॥ गतिं कर्तुं समुदिता यत्रोद्धृत्यैव नर्तकी । एकं पावमुदास्ते तदगतं न (१च)गतं तथा । गतिस्थित्योर्निरोधेन स्थानकं स्याद्तागतम् ॥
॥ इति गतागतम् ॥ ४॥ किञ्चिद्विवलितं गात्रं तद्दिक्षु चरणो यदा। कनिष्ठाश्लिष्टभूपृष्ठो भूलनाङ्गुलिकापरः। तदेतद्वलितं ज्ञेयं सामिलापविलोकने ॥.
॥इति वलितम् ॥ ५॥
20
५२
एकः पादः समस्त्वन्यः कुञ्चितोतलाङ्गुलिः। अग्रे तथोर्ध्वगो हस्तो कर्कटो मोहि(? टि)ताभिधे? धम्)। कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः॥
॥ इति मोटितम् ॥६॥ परिवर्तनतोऽङ्गानां पृष्ठतो विनिवर्तते? तितम्)॥
॥ इति विनिवर्तितम् ॥ ७॥ ॥ इति सप्त स्त्रीस्थानकानि ॥
25
1 Bo drop स्य।
१५ नृ० ०