________________
पाणिविद्धम् ] नृ० १० को०- उल्लास २, परीक्षण १ पाणिविद्धे भवेत्पाणिरङ्गष्टश्लेषिणी सदा ॥ ॥ इति पाणिविद्धम् ॥ ९ ॥
*
पाणिः पार्श्वन्तरस्थान्तः पाणिपार्श्वगते भवेत् ॥ ॥ इति पाष्णिपार्श्वगतम् ॥ १० ॥
*
समपादाग्रतः किञ्चिदपरश्चरणौ यदा । बाह्यपार्श्वतस्तिर्यक स्यादेकपार्श्वगतं तथा ॥ ॥ इत्येकपार्श्वगतम् ' ॥ ११ ॥
*
समस्य चरणस्यान्यश्चतुरङ्गुलमानतः । तिर्यकुश्चितजानुः स्यादेकजानुनते भवेत् ॥ ॥ इत्येकजानुनतम् ॥ १२ ॥
*
पाय समौ परावृत्ते कनिष्ठाष्ठकौ मतौ ॥ ॥ इति परावृत्तम् ॥ १३ ॥
*
द्वावृट्टी पाणिजङ्घोरुलिष्टभूमी प्रसारितौ । तिर्यगू भवेतां चेत् स्थानं समसूचि [त]दोदितम् ॥ ॥ इति समसूचि ॥ १४ ॥
*
युगपत् पुरतः पश्चात् सूचीपादौ प्रसारितौ । पृथग्वा कथितं स्थानं प्राज्ञैर्विषमसूचि तत् । चरणौ भूमिसंलग्नजानुगुल्फौ कचिन्मतौ ॥ ॥ इति विषमसूचि ॥ १५ ॥
*
भूसंलग्नोरुपाणिः स्यादेकस्तिर्यक् प्रसारितः । अन्योऽङ्गिः कुश्चितो यत्र खण्डसूचि मतं तदा ॥ ॥ इति खण्डसूचि ॥ १६ ॥
*
समस्याङ्गेः : परः पादः कुञ्चितीकृत्य पृष्ठतः । जानुसंघिसमत्वेनोत्क्षिप्तस्तद् ब्राह्ममुच्यते ॥
॥ इति ब्राह्मम् ॥ १७ ॥
*
एकं कृत्वा समं पादमीषदन्यस्तु कुञ्चितः । पुरः प्रसारितस्तिर्यगेतत् स्याद्वैष्णवं तदा ॥ ॥ इति वैष्णवम् ॥ १८ ॥
*
1 ABO तकम् ।
११५
६२
६३
६४
६५
६६
६७
६८
६९
७०
७१
5
10
15
20
25