Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
७६८
७६९
७७० .
७७१ 10
७७२
७७३
बायः ०र० को०-उल्लास १, परीक्षण ।
विशेष्यं नानुयात्यन्यमनुयाति विशेषणम् । यथोत्पलं तदेवापि रक्तादिमुणयोगतः॥ विशेष्यते तथा नीलं न कचिदृश्यते बुधैः। एकादशविकारेऽपि यदि ते स्यादनन्यता ।।' न भेदः कल्प्यतां विद्वन् पताकत्रिपताकयो। कचित्किंचिदभेदेऽपि हस्तकानां परस्परम् ॥ ऐक्यादामूलमैक्ये तु तव स्यादेकहस्तकः। तस्माचतुःषष्टिरिति संतोष्टव्यं विपश्चिता ॥ सप्तषष्टिरितीयं या संख्याचार्यैः प्रदर्शिता। नैव सा नियता यस्मानाष्टार्थाय हस्तकाः .. किं तु दृष्टार्थसंपत्त्यै लोकयुक्तिमवेक्ष्य च । यथाशोभं प्रकल्प्याः स्यू रसानुगतिकाः कराः॥ प्रयोगः पूर्वमेवोक्तः परिभाषापरीक्षणे। अभिनेयवशादेते सर्वेऽभिनयहस्तकाः॥ त्रिविधा अपि विज्ञेया नृत्ययुक्ता बुतादिकाः। आनन्यादभिनेयानां सन्त्यनन्ताश्च ते यथा । अञ्जनश्चन्द्रकान्तश्च जयन्तश्चेति नामभिः॥ ललितं वक्षसः क्षेत्रे कपोतं कर्णदेशगम् । संदंशविधिनैवं स्यादञ्जनो नाम हस्तकः॥
॥ इत्यानः॥१॥ अर्धचन्द्रं करं कृत्वा ततो मकरमाचरेत् । शुकास्यं दण्डपक्षौ च जानुदेशललाटयोः । चतुर्भिहस्तकैः प्रोक्तश्चन्द्रकान्ताभिधः करः॥
... ॥ इति चन्द्रकान्तः ॥२॥ कामे विषय मकरं दक्षिणे वार्धचन्द्रकम् । भ्रामयित्वा समं कुर्यात् पताकं दक्षपार्श्वमम् ।। त्रिपताकं तथा स्कन्धे जयन्तो हस्तको भवेत् ॥
॥इति जयन्तः॥३॥
७७४
20
৩৩৪
. 25
७७७
1 ABG पुषः । 2 ABG तां । 3 ABO दलोदपि ।
९० रन

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166